पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ सामवेदसंहिता । ३ स्तव । कदा ? दूति, उच्यते –“सूरे’ सूर्य देव “उदिते' मति १ १ ॥ २ ३ रायाहिरण्ययामतिरियमवृकायशवसे । ३ ९ १ २ ३ १ २ इयंविप्रामेधसातये ॥ २ * “हिरण्यया' हित-रमगीयेन “राया' धनन सहितया “अवकाश' अहिंस्याय “शवमे' अस्माकं बलाय “दूयम्' इदानीं क्रियमाणा “मति:' स्तुतिर्भवत्विति शेषः । [ हिरण्यथा-इत्यत्र सूपां सुलुगिति (७, १,३८) टतीयेकवचनस्य धाजादेशः ] किञ्च हे “विप्रा ' प्रज्ञाः ! “इयम्” एव स्तुति: “मेधसातये' यज्ञ-लाभाय च भवतु ॥ २ ॥ वक श्रय हितीया । २ व० ५, ५, ९, ३ ३ २ ३ १ ३ १ अथ टतीया । २ ३ २ [8प्र०१ ०८सू०२,३ । । २ १ २ २ ३ १ २ तेस्यामदेववरुणतेमित्रमरिभि:स्त् । ३ २ है देव वरुण “ते' वयं तव स्तोतारः “स्याम' “! ' समृद्धा भवेम । ग केवलं वयमेव यजमानाः किन्तु “भूरिभि” t ‘विप्राः-कटत्विजः, मेधम:तथै -धा लाभार्थम’ वि० । दूनि । + ऋ0 वे७ ५, ५, ९, ४ ।