पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ७ श्र ०४ख०१ सू० १,२,३ ] हे मोम ! “तं' पवमानं “वा' त्वाम् “धणसि' धक्र्तारं “विप्रा:” प्राज्ञा: “वचीविद्ः” स्तोतारः “परिष्कृगृन्ति” अलङ्कर्वन्ति' । अपि च “वा' वाम' 'आयवः” मनुष्था: “समा जन्ति' सम्यक शोधयन्ति ॥ २ ॥ २ १ १ -- - १ २ ३ ३ १

    • --

--- उत्तराचि कः । अथ टतीया । २ हे “कवे' क्रान्तकर्मन मोम ! “पवमानस्य' चरतः “ते' तव रसं९ “मिवः” “अर्यमा' च “वरुग:' च “मरुत:’ च एते सर्वे देवा: “पिबन्तु” ॥ ३ ॥ ११ पबखामा २। धुमत्तमाः । रसन्तमिवाश्रर्यमापिबन्तुवरुणा:कवे । ३ १


-- •

॥ इषीवृधीयम . ॥ इन्द्रायेन्दाउ । • ३ १ पवमानस्यमरुतः ॥ ३ वा ॥ ११ ३ र २ ‘रस' वीर्थम्’-इति वि० । ३ १ २ स्यादा२३४औौहोवा ॥(१) तन्वाविप्रा । वचोविदाः । • ------------ मरुत्वतायि । ३१ अर्कस्यायो२ । निमा । र

  • विमा वचोविदः-मेधाविन: ऋत्विजः’-इन्,ि वि० ।

परिष्ठखनि-परिचरन्’ि-इति वि० ।

  • * श्रायवः”-इति मनुष्य-नामा सु सप्तदशं नैधण्ठुकम् (२, ३) ।

“--------------------- १ र १


-