पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०३ख०१ सू०३] तदन् “ते' तुभ्य’ “हवींषि चरु पुरोडाशादि-लचैवणान्यत्रानि वयं “छक्षणवाम' करवाम । किङ्कर्वेतः ? “पवगा पर्वणा' प्रतिपक्ष माधत्ताभ्यां दशपूगमासाभ्यां “त्तितयन्तु' त्वां प्रज्ञापयन्तः स त्व' 'जीवातवे' अस्माकं जीवनौषधाय चिरकालावस्थानाय “धियः” कर्माणि अग्निहोत्रादीनि “प्रतरां” प्रकृष्टतरं “साधय” निष्याद्य । श्रन्यत् समानम् ॥ [चितयन्तः-चितौ सञ्ज ज्ञान (भू० प०) सजज्ञापूर्वस्य विधरनित्यत्वात् लघूपध गुणाभावः । पर्वगणा–“नित्यवौ सयो: (८, १.४)”–इति वीप्सायां विभवः, “तस्य परमास्त्रे ड़ितम ( ८,१.२ )”–इति परस्यामत्र ड़ित-सञ्ज ज्ञायाम् अनुदात्तत्वम ( ८, १ १८ ) । प्रतर-तरबन्तात् प्रणब्दात् क्रिया-प्रकर्षे वर्तमानात् “किमेतिङव्ययादाम्वद्रव्ये ( ५, ४, ११ )”-इत्यामु-प्रत्ययः ॥ २ ॥ अथ टतीया । स्म १ १ २ १ २ १ २ ( २ उत्तराचि कः । शकमत्वासमिध५साधयाधिय ३ ३ ३ १ र १ + कट० व०१, ६, ३०, ३ ॥ २र ३ १ र २ स्वदेवाहविरट्न्याङ्गतम् । १ २ ३ २र ३ २ ३ १ २ २ ३ १२ त्वमादित्याश्श्रावद्दतान्ह्नऽ३ऽश्म २ ३ स्यग्रेसख्येमारिषामावयन्तव॥ ३१ ॥ ७ 'पर्वणा-तृौयैववचनमिदं सप्तम्यकवचनस्य स्थाने द्रष्टयम्, मर्थणि.भूथान्