पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ४ हे अग्ने ! ‘त्वा' त्वां “सन्निधं' सम्यगिष' क्षार्तु’ “शकेम' शता भूयास्र । त्वच “धिव' अस्मदीयानि दर्शपूर्णमासा दीनि कर्माणि “साधय'निष्पाद्य त्वया हि सर्वे निष्पद्यन्त यस्मात् “वे' त्वयि अग्ना वाहुतम् ऋत्विग्भिः प्रविक्ष त्रुपुरो डाशादिकं हविः देवा“अदन्ति”भध्वयन्ति, तस्मात्त्वं साधयेत्यर्थः । अपि च त्वम् “श्रादित्यान्” अदितेः पुत्रान् सर्वान् देवान् “आवह' अस्मद् यज्ञार्थमानय । तान् हि दूदानीं वयम् “उश्मसि'कामयामहे । अन्यत् पूर्ववत् । [ शकेम-शास्र शक्ती (भू० प०), “लिङग्राशिष्यङ (३,१,८५), अदुपदेशाङ्गसार्व धातुकानुदात्तत्व (६, १, १८६) अङ एव खरः शिष्यते । समिधम्-जि इन्धी दीप्तौ (रु० श्रा०) अस्मात् सम्यदादि लक्षण कर्मणि क्षिप् । वे-सुप्रांसुलुगिति (७, १, ३८) सप्तम्येकवचनस्य शे-श्रादेश: । उश्मसि-वश कारुतौ ( ) , “इदम्तीमसि (७, १, , ) , प्रदा०प०४६अदादित्वा च्छपीलुक् (२, ४, ७२) , ग्रहिज्यत्यादिना सम्प्रसारणम् ( ६, १, १६ ) ॥ ३ ॥ ७ सामवेदसंहिता । [४प्र० । अ०७सू० १,२,३ ।। र , र ९ १ र स्यम९ । द्यमायि ॥(१) १ ॥ समन्तम् ॥ इमएस्तोममर्चतजातवेट्सायि। रय मिषसम्चेमामगीषया । भद्राचा२३विनाः। प्रामतिर १ १ २ र २ र १ र २ १ १ २ १ र २ १ • “धी:”–इनि कर्मनाभसु एकविंशनितमं भैघण्ट कम् (१, १)। १ र १ २ ५ भरामेधाङ्कणवामाहवौषिता