पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृचा “दूमम्’ एतत्सतारुरूपं स्तोमं रथमिव यथा तघ्वा रथं संखः रीति तथा “सम्महि म'सम्यक् पूजितं कुर्मः । तस्याग्न: “संस'ि सम्भजने “नः' अ झाक '” प्रकृष्टा ब:ि “भद्रा हि ' प्रमति कल्याणी समर्था खलु तस्तया बुद्दा स्तम इत्यर्थः । हे “अग्ने' “तव सख्य' अस्माकं त्वया सह सखि व सति वयं “मारिषाम' हिंसिता न भवामः अस्मान् रचेत्यर्थः । [ “अर्हत'-अहं पूजा याम् (भू० प०) “अर्हः प्रशंसायामिति (३,२,१३३) लट शचादेश:, शप: पित्वादनुदात्तत्वम् (३,१,४), शतुद्यादुपदेशा ज्ञसार्वधातुक-खरेणाद्युदात्तत्वम् (६, १,१८६) । मचि-मह पूजायाम् (भू० प०) । रिषाम-रिष हिंसायां (भुा०प०) व्यत्ययेन श:(३,१, ८५) । तव –“युष्मदस्मदीर्डसि (६, १,२११)' १

  • कष्ट०

२ सामवेदसंहिता । ३ ३ १ २ ३ ३ २ १ अथ द्वितीया । २ ३ १ भरामेधङ्कणवामाचवी५षित ६ १ १, ६, ३०, ४ । २ २ २ ३ १ ३ चितयन्तःपर्वणापर्वणावयम । १ २ [४ प्र०१अ०७ सू०२ । ३ २ २ ३ हि “अग्न !” त्वद्यागाथेम् “दूधम्’ इन्धन-साधनम् एक विंशति-द्रव्यात्मकं समित्सममूह “भराम ' सम्भराम सम्यादयाम, १ जीवातवेप्रतराक्षसाधयाधियी