पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७श्र०३ख*१सू०१] उत्तरार्चिकः । “उत” अपिच क्षे सोम ! “जमदग्निना” जमदग्नि-नामा ऋषिणा मया “:” यष्टणानम्तूयमानः त्वं “न:' अम्माकं “गोमती:' गीभिर्युज्ञानि “परिष्ट भः' परितः स्तोतव्यानि सर्वाणि “दूषः” अत्रानि देहीत्यर्थः॥ ३ ॥ ६ छूति सामवेदार्थप्रकाश उत्तराग्रन्यस्य सप्तमस्याध्यायस्य --


--- १


२ ३ २ प्रथम-ऋचे,ा प्रथमा ! ३ १ --- --- . २ ३ १ ११ १ २ द्यग्रेसख्येमारिषामावयन्तव ॥ १९ ॥ “अच्हें ' पज्याय “जातवेदसे' जातानामुत्पन्नानां , तेवैदित्रे जात-प्रज्ञाय जात-धनाय वा अग्नये “मनीषया' निशितया भद्राहिनःप्रमतिरख्यसएस . ..- .. ... २ ... . . . ३ १ २ . . • इति धि ३ =

  • ‘परिप्त भः—परि समम्नात् सौमि’-इति वि० । ।

• • = • • •। ---- क• कम् । - • • ऽ इ0 चा० १, २, ३, ४ (१भा २०२४०'= टि० षे० १, ६, १०, १ । = स्वम् - - - •