पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘मदिन्तमस्य' देवानां मादयितमस्य रसस्य सम्बन्धिन एते ३ महते “श्रवसे' अस्माकं बलाय धारया “असृचत” गच्छन्ति ॥१॥ १ सामवैद्संहिता । २ ३ ३ १ ३

पवित्राद्धः इवर ॥ २ ॥ १ १ १ अभिगव्यानिवीतयेनृम्णापुनानो अर्षसि। ३ १ अथ द्वितीया । ३ ३

  • ऋ० व७) ०, १, २८, २ ॥

३ १ सनद्वाज:परिस्रव ॥ २७ ॥ हे सीम ! “वीतये' देवानां ३ च णाय नृम्णा' नृम्णानि धनवत् प्रियसराणि “गव्यानि' गी-सम्बन्धीनि क्षीरादीनि “पुनान:” पूयमानः सन् “अभ्यर्षसि' अभिगच्छसि । हे सोम ! “सनहाजः' दीयमानान्न:#; त्वं “परि' परित : “स्रव' दशा ८, ५ | १ २ ५ १ ! ‘मात् सदा'-ति वि० । ९ ९ ३ ३ १ [४ प्र०१ अ० ६ सू०२,३ । १ १ २ ३ उतनीगोमतीरिषोविश्वाश्रर्षपरिष्ठ भः । २ १ २ २ २३ गृणानोंजमदग्निा ॥ ३१ ॥ ६ १ १