पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिजग्राह एवं तरन्त-पुरुमीटौ प्रतिजग्मृहतः । तथाच शाटायनकम्–‘अथ ह वै तरन्त-पुरुर्मीढौ वैदर्शी ध्वस्रयोः पुरुषन्त्यी: बहु प्रतिग्टह्य गरगिराविव मे नाते तौ ह स्माङ्गख्या सातं प्रतिमृशात तावकामयेतामसातन्त्रविवेद सातंस्यादात्त मिवैव न प्रतिग्टहीत मिति भावे तचतुकटेचमपश्यतान्तरेण प्रत्यैतां तयोवैतयोरसातंसातमभवदात्तमिवैव न प्रतिग्मृहीतं स य: प्रतिग्टह्य कामयेत'-इत्यादि ॥ ३ ॥ अध चतुर्थीं । १ t २ ३ ३ १ र २ ३ उत्तराविक २र २ श्रायोस्त्रि६५ऽशतन्तनासहंस्राणिचवट्झहे । १३ १ ऋ० वे० ७, १, २८, ९ । १ २ ३ १ ३ २ १ तरल्समन्दीधावति ॥ ४ ॥ ५ “ययो:” ध्वस्त्र-पुरुषन्तो: “विंशतं' त्रीणि शतानि सह स्राणि च । “तना' वस्त्राणि “आ दद्वह' वयं “प्रतिग्टीमः” तयोरस्माभिः प्रतिग्टहीतं तत् सर्वम् अप्रतिग्मृहीतमस्त्विति सीमम् ऋषिः प्रार्थयत्तद्भक्ति सीमस्येव स्तुति: । गतमन्यत् ॥ ४ ॥ ५ एतसोमाइति वचं टतीयं मूताम् ३ १ २ २ २ २र ३ १ २ २र ३ १ २ एतेसोमाश्रखक्षतगृणाना;शवसेमह । ३ २