पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ ३ १ साभवेदसंहिता । ३ १ १ २ ३ १ ऋष्य द्वितीया । २ ३ २ ३ २ २ ३ उस्ताव दवसूनान्मत्तस्यदव्यवस्ः । २ ३ २ ३ १ ३ १ तरत्समन्दीधावति ॥ २१ ॥ “वसूनां' धनानाम् “उस्रा” उत्सरगशौला प्रदात्री ‘देवी' दीरुतमाना स्तयमाना वा यस्य सोमस्य धारा “मर्त्तस्य' मनुष्य यजमानम्'श्रवसः'रचितं “वेद'जानाति' । सिद्धमन्यत् ॥ २ ॥ ३ १ ९ २ १ २ ध्वस्वयोःपुरुषन्त्योरासहस्राणिदद्यात् । [४प्र० १ अ० ५ सू०२,३ । ३ १ ३ १ २ २ सन्बभ्धयोः पापध्वमवरयोः'-दूनि वि० । तरत्समन्दीधावति ॥ ३# ॥ “ध्वस्त्रयोः पुरुषन्थी:'वा ध्वस्रः कश्चिद्राजा तथा पुरुष न्तिश्, तयोरुभयोरत्र तरयोग-विवत्तया द्विवचनं द्रष्टव्यं “सह स्राणि' धनानां सहस्राणि “आ दाहि' वयं प्रतिग्टीमः । तदस्माभि: प्रतिग्टहीत' धनमुत्तममस्त्विति ऋषिः सोमं प्रार्थयत इति सीमस्य स्तुतिः । सिडमन्यत् यथावत्सार एतयोर्डनानि

  • ‘उसा दौपा वेद वसून, विद ज्ञाने, पिट् लाभे, िवद सत्ताथाम्, सर्वज्ञा

धारा'-दूति वि० ।

  • ऋ० वे० ७, १, १४, ६ ।