पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} हि “दून्दी !” यागेषु विद्यमान सीम ! त्वं “चित्र' नाना विधम् “अखिनम्' अश्ववन्तश्च “विश्वा' सर्वगामिमं; “रयिं' धनं “न:’ अस्रमभ्यम् “प्रा भर' या हर / गतमभ्यत् ॥ १० ॥ ४ २१ ३ ५ ३ १ १ प्रथमा १ २ ९ १ ३ १ १ १ १ । तरत्समन्दीधावतिधारासुसस्यान्धसः । ३ १र २र तरत्समन्दीधावति ॥ १६ ॥ “मन्दी' देवानां हर्षकरः स सीम: “तरत्” स्तोतृन् पाप्मनः सकाशात् तारयन् “धावति ' दशापविबाद्धः वरति । तदेव दर्शयति -“सुतस्य' अभिषुतस्य “अन्धसः” पुनरपि देवानामन्त्रात्मकस्य सीमस्य धारा धावतीति । तदेवा घात्यन्ताद्रार्थे “सरसमन्दौधावति'-तिथा ॥ [यद्दास्या ऋची याखेकेनोक्तोऽर्थो द्रष्टव्यः, तश्या–“तरति स पापं सर्वे मदीय स्तौति धावति गच्छत्यहं गतिं धारासुतस्यान्धसीधाराभिषुतस्य सोमस्य मन्त्रपूतस्य वाचासुतस्य (निरु०१३,६)”-इति ॥ २ ॥ • ‘विश्वायुं-दीर्घायुष्येण सच् चाभर'-इनुिवि । • + ‘तरसमन्दीधावीमि-चतुकचः इन्दसिंकाभाथे विस्तरेणोक्ता:, सप्रथोञ्जनं प्ति वि

  • इ0 चा0 ६, १, २, ४ (१भा० ५८ष्ठ०) =ऋ० धे0 0, १, १५, १ ।

सुतस्याभिषतस्य चन्वीऽद्रस्य सोम-लक्षणस्य'-दूनि वि० । ( ३