पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर ! ३ २

२ गतमन्यत् ॥ ८ ॥ ३ १ सामवेदसंहिता। [४ ०१ अ०४सू०८,८,१० । १ २ ५ २ १ २ ३ १ अभ्याऽ३ऽर्षानपच्युतोवाजिन्मत्तुसासहिः। १ हे सोम ! “समत्सु' सङ्गः:ामेषु “अनपच्युतः शच भिरमाहतः “सामहिः' शत्र राणामभिभविता त्वम् “अभ्यर्ष' अभिगच्छ १ ६ २ २ ३ २ ३ अथाष्टमी । २ ३

  • क) वे० ६, , २३, ३ ।

१ त्वांयज्ञेरवीवृधन्पवमानविधर्मणि । ३ १ १ २ २ ट' त्र ० दै. ०, २३, ४ । ६० वै७ ६, । 9, २३, ५. हे “यवमान' शोध्यमान सीम ! त्वां “विधर्मणि' विविध फलस्य धारक यज्ञे “य:’ यज्ञ-साधनैः'स्तीच:”“धवीधन्” यजमाना वर्चयन्ति । गतमन्धत् ॥ ८ ॥ अथ दशमी । ३ १ २ १ १. १ ३ २ ३ १ २ १ १ ३ १ २ ३ २ ३ रथिन्नविवमश्विनमिन्दोविश्वायुभाभर । २ ३ १ २