पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ०२ख०१ सू०५, ६,०] ११ २१ १ २ २१ ३ २ ३ ३ १ १ २ त्व५सूर्येनद्याभजतवक्रत्वातवोतिभिः। ९ १ २ अथ पञ्चमी । २ ३ १ ६ हे सोम ! त्व' “तव क्रत्वा तव ऊतिभिः” त्वत्कर्तृकाभी रचाभिश्च “नः” अस्मान् “सूर्ये” “श्रा भज' प्रापय । सिद्ध ३ उत्तराचि कः । ३ १ ३ ९ १ २ ३ २ ३ २ ३ अथ षष्ठी । ३ १ २ तवक्रत्वातवेतिभिज्यक्पश्येमसूर्यम । ३ अथानोवख्यसखधि ॥ ६ ॥ हे सोम ! “तव' ‘क्रत्वा' प्रज्ञानेन“तव ऊतिभि:'पालनैथ “ज्योक्'चिरं पश्येम सूर्ये पश्याम द्रक्ष्यामः । सिद्दमन्यत् ॥ ६ ॥ अथ मप्तमौ । १ १ २ २ २ ३ १ २ ३ अभ्यर्षखायुधसीभद्दिवर्चसएरयिम्। १ १ अथानोवख्यसस्कृधिः ॥ ७ ॥ हेि “खायुध' शोभनायुध सोम ! लव ' “द्विबर्हसं' इयीदद्यॉवा पृथिव्योः स्थानयोः परिदृढं “रयिं:.धनम “अभ्यर्ष' स्तोतृन् अभिगमग । सिद्दमन्यत् ॥ ७ ॥ ॐ ऋ० थे • ६, ७, २२, ५ । ऋट० व0 ६, ७, २३, १ ।

ऋ७ व० ६, ७, २३, २ ।