पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सामवेदसंहिता। २ ३ १ २ ३ २उ १ २ १ १ अथ टतीया । सनादचसुतक्रतुमपसोममृधीजहि । २ २ ३ ज'ि मारय । सिजमन्यत् ॥ ३ ॥ ३ ३ हि सोम ! त्व' “दत्तं' बन्नं “सन' अस्मभ्यं देहि, “उत' अपिच “क्रतु' यज्ञ' सन, “मृधः” हिंसकान् शत्रश् “अप ३ १ १ १ २ अथ चतुर्थी १ २ ऋ० वै ६, ७, २९, ३ । ': क• वे० ३. ७, २२, ४ । । ३ २ २ [४प्र०१ ०४स्०३,४। ३ ३ १ २ पवीतारःपुनीतनसोममिन्द्रायपातवे । १ २ ३ १ श्रयानोवस्यसस्कुधि ॥ ४ ॥ २ हे “पवीतारः” सोमस्य शोधयितार ऋत्विजः ! “सीमं' “पुनीतन' पावयत दशापवित्रेण शोधयत किमर्थम् ? “इन्द्राय थातवे'इन्ट्रस्य पानाय । गतमन्यत् ॥ ४ ॥