पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ७अ०२ख०१स ० १,२] उत्तरराविकः । ४ त २ ३ हे “मश्रिवः” महद्त्र ! “पवमान' सीम ! “सन'; अस्मदद्याग राजनीयान् देवान् भज “जेषि च' याग-विन्नकारिणी राचसाँस्य जय । “अय' देवान् प्राप्य राक्षसांश्च जित्वा श्रन अचान् ‘वस्यस' श्रेयस:#;"छाधि'कुरु ये योऽस्मभ्य देहीत्यर्थः ॥ १ ॥ अथ द्वितीया । २ सनाचसोमजेषिचपवमानद्दिश्रवः । १ २ ३ १ २ ३ ३ १ १ २ २ २ २ ३ १ २

  • फट० वे० ६, १०, २२, १ ।

३ २ २ ३ २ सनाज्योतिःसनाखाऽ३ऽर्विश्वाचसोमसौभगा । २ १ ३ १ २ २ ३ १ अथानीवस्यसस्कधि ॥ २१ ॥ हि सोम ! त्वं “ज्योति :” तेज: ‘सन' अस्मभ्य' प्रयच्छ । अपिच “स्वः” खर्ग “सन' अस्मभ्य' देहि । “विश्वा' विश्वानि “सौभगा' सौभाग्यानि “च' सन सिवमन्यत् ॥ २ ॥ २ स्य न दौर्घः । विवरणकार-मते तु सुना सदार्थमव्ययमिति “निपातस्य च ( ६, ३, १३६ ) ' -इनि दीर्घः । मूले सर्वत्र व दौर्धान्तः, व्याख्यानकाले त्वयथायथं नाना प्रतीकमेव ग्टन्नान ; इयमेव शैलिरस्य व्याख्यातुः सर्ववति बोध्यम् ।

  1. ‘वस्यम -वसनीयः’-इनि वि७ ।।
  • ऋष्ट७ वै७ ६, ७, २२, २ ।