पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ १

सामवेदसंहिता । ३ १ २ ३ २ २ ३ १ अध नवर्मौ । ३ १ २ ३ १ २ कट0 व० ६, १७, १९, ५ । ३ २ ३ १ ९ १ हे “डून्दी' तिदद्यमान-सीम ! “यज्ञस्य' ज्योतिष्टामादे “पू:” पुराणः निव्यः आत्मा खरुपभूत: [ सोमस्य यज्ञखरु पत्वं प्रसिद्दम्] । ताट्टशास्च “गोषा' अस्मभ्य ' गवां दाता “असि' भवसि, “नृषा' नृणां पुत्र-भूत्यादीनां दातासि , “श्रश्खसाः' अश्वानां दाता चासि, “उत' अपिच “वाजसा' अन्नानां दाता चासि ॥ ८ ॥ ३ १ र १ [४ प्र०१ अ०३ व०८,१० । २ २१ ३ २ अस्मभ्यमिन्दविन्द्रयमधी:यवखधारया । १ ३ ९ १ २ प्रथमः खण्डः ॥ १ ॥ ३ ११ पर्जन्योवृष्टिमाइव ॥१०+ ॥ ३ हे “इन्दी' सीम ! “इन्द्रियग्” इन्द्रेण जुष्टम् इन्द्रियस्य वीर्यस्य वा वर्धकं रसं “मधोः मद्करस्य अमृतस्य “धारया' “पर्जन्योवृष्टिमांद्रव' यथा वर्षसान् पर्जन्यो मेधः तथा“अस्थभ्य' मेधातिथिभ्यः “पवस्व' चर ॥ १० ॥ धूति सामवेदाथेप्रकाशे उत्तराग्रयस्य षष्ठस्याध्यायस्य