पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७श्र०१खं०३सू०७,८] २ ३ १ २ ३ २ ३ १ उत्तरार्चिकः । श्रय सप्तमी २ २ गिरखइन्द्रद्योजसाममृज्यन्तेश्रपयुवः । १ २ १ २ याभिर्मदायपूर्णम्भसे ॥ ७४ ॥ हे “डून्दी ! ' “ते' तव “श्रोजसा' बलेन “अपस्य्ष: कर्मच्छा-सम्बन्धिन्य: ताः “गिरः” स्तुतयः “ममृज्यन्त” शोध्यन्त । “वाभिः” “गीर्भिः” त्वं मदाय “चरन्” “शुम्भसे' १ २ १ ३ २ ३ १ २ • * ऋट० वे० ६, ७, १९, २ । अध अष्टमी २ १ दूति वि २ तन्वामदायघवषयउलोककृत्नुमीमह । + ऋ० वे० ६, ७, १९, १ ।

  • ‘धृष्वथे-चश्मार्थम्’-इति नि० }

/ ३ १ २ ३ २ तवप्रशस्तयेम ॥ ८#; ॥ “लोककृत्त्र' लोकस्य कत्र्तारं “तं त्वा' सीम “घृष्ये ' शत्र पां घर्षण-शीलाया “मदाय' “ईमहे' याचापह । इति, उच्यते। हि सीम ! पातमिति शेषः । किमर्थेम् ? “तव' “महे” महते “प्रशस्तये' प्रशंसनाय ॥ ८ ॥