पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रव “त्वा अनु' त्वाम्प्रति “सिन्धवः' स्यन्दमाना: “मही ;' महत्यः “आपः” “अर्षन्सि' गच्छन्ति ॥ ४ ॥ ३ २

३ १ २१ सामवेदसंहिता । [8प्र०१ ०३सू०५६ । १ १ २ २ ३ १ २ ३ २ ३ श्रथ पञ्चमी । २ ऋ० वे० ६, १, १९, १ । १ २ ३ “समुद्र' समुहूवन्ति अस्माद्रसाइति समुद्रः “विष्टभः' ‘दिवः” स्वर्गस्य “धरुणः” धत्र्ता च “अस्मथुः” असात्-कामः । “सीमः” “अप्स ' उट्केषु “मामृजे' मर्मज्यत पवित्रेऽभिषिच्यत चित्यर्थः ॥ ५ ॥ अथ षष्ठी । २ ३ २ ३ २ ३ १ २ ३ १ ३ २ अचिक्रददृषाहरिर्महान्त्रिीनदर्शतः। १२ १३ २ सएसूर्यणदिद्युते ॥ ६ ॥ ‘वृषा' कामानां वर्षक: ‘हरिः” हरितवर्ण: “” महान् सर्वोत्तमः “मित्रः न' यथा सखा तद्दत् “दर्शतः' दर्शनीयः यः सोमः “अचिक्रदत्' शब्द करोति सोऽयं सोमः सूर्येण सह “सन्दिदाते' समित्येकीभावे सूर्येण सह द्योततइत्यर्थः । “रोचते'-इति बहुचावां पाठः । ६ ॥

  • द्व० =ऋ० वै0 ६, ७, १८, ५ ।

चा० ६, १, २, १ ( २ भा0 ५५ ट0)