पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०११ख०२ सू२,४] हेह “इन्दो' सोम ! “वृषा' सेवकाभीष्टदाता वर्षकः “दास्त्र वत्तमः” यशवितमः “धणेसि' धत्त त्व' “मही” महत् “सर:” पानीयम् “अन्धः” अवम् “प्रावच्यख” अस्मान् प्रति प्रागमय किश्च ‘योनिं” खकीयं स्थानम्’ “प्रासदैः” आसीद च ॥ २ ॥ १ २ ३ १ २ ३ २६उ ३ १ २ अधुक्तप्रियमधुधारास्तस्यवेधसः। १ र उत्तरार्चिकः । ३ १ र ( “सुतस्य' अभिपुतस्य “वेधसः' अभिलषितस्य विधातुयेस्य “सीमस्य' “धारा” “प्रिय' प्रीतिकरं “मधु” अमतम् “अधुच्चत दुग्धे स “सुक्रतु ' सुकर्मा सीमः “अपः” “वसतीवरी :”

  • वसिष्ट' प्राच्छादयति ॥ ३ ॥

अथ चतुर्थी । ३ १ अपोवसिष्टस्तुक्रतुः ॥ ३१ ॥ २र २ १ ३ १ २ १ १ २ ॐ ‘योनिं द्रो यकलशम् -इति वि७ । ऋ0 वे० ६, ०, १८, १ । ) ३ १ २ मचान्तन्वामचौरन्चापोश्रर्षन्तिसिन्धवः । ३ ३ १ २ यङ्गोभिर्वासयिष्यसे ॥ ४१ ॥ हि सोम ! त्व' “यदु' यदा य,ि “गोभिः' गीर्विकारैः पयोभिः “धासयिष्यसे' आच्छादयैिष्यसे तदा “महान्तं' गुणे: १ २