पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ २ पवन्तां सर्वत: चतरन्तु । वस्वित्या'कथ' वसूनां विश्वत्वमिति ? उच्यत-“दिव्यानि' दिवि भवानि “पार्थिवा” पृथिवी-सम्ब छाति “अन्तरिक्षा' अन्तरिचाणि, अन्तरिक्षे भवानि एव मुक्त प्रकारेण विश्वानीत्यर्थः ॥ ३ ॥ २ पवखेति-दशर्च टतीय-सूत सामवेदसंहिता । ३ १ र १ १ २ २ २ र ३ १ प्रथमा ३ पवखदेववीरतिपवित्रश्सोमरश्ह्या । १ २ ३ २ ३ २ र इन्द्रमिन्दोवृषाविश ॥ ११ ॥ हि सीम ! “देववी:' देवकामः4; त्व' “रंह्या' [४प्र०१श्र०३ मू०१, २ • ‘पवित्रं' यथा भवति “अति पवस्व' प्रतिचतर कि ज्ञ हे “इन्दा' “वषा' सेचकस्व इन्द्रम् “प्राविश' प्रविश ॥ १ ॥ अथ द्वितीया । २ ३ ३ १ १ २ १२ ३ १ श्रावच्यखमहिस्रोवृषेन्दोद्य म्नवत्तमः ।

'धनानोत्यनुषज्यते '-दूनि वि७ ।

“ छै*) चा0 , (३भा प्र० ऋ०.) ६, २, १८, १ । ६ १, २, ४ ‘देवानां भवभूनः’-इति त्रि० । श्रायोनिन्धर्णसिस्ट्ः ॥ २ ॥ वगेन