पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

“अश्खया' अश्खच्छया तथा “वीरया” वीराः पुत्र-भृत्यादयः तेषा मिच्छया “प्र आसूच्त” प्रारुज्यन्त रसान्चा विस्मृज्यन्ते ॥१॥ १ ३ १ २ ३ ३ २ शशुम्भमानाचष्टतायुभिमज्यमानागभख्योः । अथ द्वितीया । ३ १ १ २ ३ १ २ “ऋतायुभिः’ यज्ञेश्छुभि: अध्वर्यु-प्रभृतिभि: “शुम्भमाना:' अलङ्गियमागणा: “गभस्त्योः' हस्तयो: हस्ताभ्यां “मृज्यमानाः” शोध्यमाना: “वारे' वाले दापवित्र । कीदृशे ? “श्रव्ये ' अविमये “पवन्त' पूयन्त ॥ २ ॥ ३ कट० वे९ २, १, ३७, १ । ३ २ ३ १ २ ९ १ १ र १ २ २ २र २ ३ ३ १ २ २ तविश्वादाशुषेवतुसोमादिव्यानिपार्थिवा। ३ १ २ पवन्तामान्तरिच्या ॥ ३६; ॥ २ “ते' सोमा: अभिधूयमागा: “दाशुष' हविः-प्रदात्र यजमा नाय “विश्वा' सर्वाणि “वसु' वासकानि गवादि-धनानि “श्रा 1 “गभस्त्यो -गभनिभ्यां वाऽभ्यां । ‘गभस्ती वाह-इति बाञ्जनाभसु पाडा'