पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ ०१ख०१ सू०३] उत्तरराचिकः । सीम: “वाजी' वजनवान् गमनवान् [ यहा, अश्खसट्टश: ] “अभिक्रन्दन्’ अभितः शब्द कुर्वन् “कलश' द्रोणकलशम् “अर्षति' गच्छति । कीदृशः “दिवः' द्योतमानस्य अन्तरिक्तस्य दशापवित्रलचगस्य “पति:’ पान्तक: 'खाभी यहा दालोकस्य स्वामी [ दिवि हि सोमउत्पन्न: “त्वतीयस्या मितो दिवि सीम इति आसीत्'-श्रुति: ] पत्त्र “प्रतधारः' परिमित-धार- “विचच्छ्ग:” विशेषेण द्रष्टा हरि “ :' हरितवणः सोमरसः “मित्रस्य' मित्रवत करस्य सीदति यज्ञस्य “सदने घु' “' निषसी भवति । कीदृशः सन् ? “सिन्धुभिर्भ ' स्यन्दन-साधनैः अवेिरीमभिः दशापवित्रावयवे:; “मर्मजान:' शोध्यमान: “वृषा' वषेक: फलानाम् ॥ २ ॥ अथ टतीया । २ ३ १ १ २ अग्रेसिन्धूनाम्यवमानो अर्ष ३ २ ३ १ ९ २ २ २ २ २ स्यगेवाचो अग्रियोंगोघुगच्छसि । १ ३ १ र २ र २ ३ १ र २ र खायुधःसीतृभिःसीमस्यसे ॥ ३१ ॥१ --- --- *

  • - - “--- * -, - - --- --- --- •-“-- ***
  • *विश्वस्य द्रष्टा'-दूति वि० } . "

. + 'मिव चादित्यविशेषः । यथवा मि बस्य यजमानस्य सखा स्तुत्यर्थ लक्षणेन सम्बन्धेन तस्य दृष्टषु द्रोणकलशप्रभतिष सीदति ’-इति वि७ । + ‘अविभिः-द्वतीयाबङवचन मिदं षष्ठjकवचनस्य स्थानं द्रष्टथम । धनं : दूति खभूतेन दशापविवरण सिन्धुभिः उद्कीरित्यर्थः’-वि० ।