पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रण शीध्यतइत्यर्थः । रसो विशेष्यत्रे–“पिता' पालक: “जनिता' फलस्य “विभूवस:' उत्पाट्वाः प्रभूतधन: तेन सम्पादयितुं शक्यत्वात् तादृगः सोमरम “स्वधयोः["स्वधे' इति द्यावापृथियोर्नाम (निध०३,३१,१)] “अपीच्यम्’ [—इति चान्तर्हितस्य (निध० ३, २५, ६)] द्यावापृथिव्यी येऽन्तर्हितं “रत्रं' रमणीयं धनं “ट्धाति' स्थापयति यजमानषु । स एव पुनर्विशीथ ते–“रसः' र:िता “मदिन्तमः' मादवित्तम : “मत्सरः” भ सोम : “इन् ि: ' ३ १ १ सामवेदसंहिता । १ २ २ ३. २ ३ अभिक्रन्दन्कन्नशंवाज्यर्षति अथ द्वितीया । ३ ३ १ १ २ पतिर्दिवःशातधारोविचक्षणः। ३ १ ३ २ ३ १ २ ३क २ १ चरिर्मित्रस्यसट्नेषुमीदति [४ग्र०१अ०१ सू० २ १ ३ १ २ ३ १ २ मजानोविभि:सिन्धुभिर्वधा ॥ २१ ॥

  • ‘ज्योतिथैज्ञस्य “ पवतै-चीतिकञ्जलं दीप्तिकरं यज्ञस्य पवते पूयते मधु

रसं * * * पिता देवानां जभिता विविधेन प्रकारेग जनिता । ? “ कथम् धग्नो ट्धाति चनेन प्रकारेण जनिता । बिभर्विश्वय भावषिता । धारयति र ब्र' खधयोः चपीथम् धविनाशि मदिन्तः इन्द्रिथः इन्द्रस्य खभूलः रसः मत्पुरः भक्षणीय बौर्यम्’-इति वि० ! t ऋ७ वै० २, ३, १४, १ ।