पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे सीम ! त्व' “सिन्धूनां' स्यन्दन-खभावाना मुद्दकानाम् “अग्रे” पुरस्तात् “पवमानः' पूयमानः सन् “अर्षसि' गच्छसि सृष्टीट्कं जनयितु माहुतिद्दारान्तरिचे गच्छसीत्यर्थः । तथा ':' माध्यमिकाया' अपि “ अग्रिय :’ ग्राह्यः पृज्य: सन् वाच गच्छमि तथा “गोषु' रश्मिषु तेषामग्रे गच्छसि तथा “वाजस्य' सामवेट्संहिता । दय “भजमे' मेवसे । कोट्टण: मन् ? “स्वायुधः' शोभन-प्रहरण साधनायुध । हे सोम ! ताटगस्त्व ' “मोत्तृभि :” अभिषुणवङ्गिः अध्वगृदिभिः “सूयमे'। अभिधूमे ॥ ३ ॥ १ २ १ २ ५ १ ४ ॥ मरुतान्धेन्नु ॥ ज्येो२३४ । तिर्यज्ञस्यपवतेमधौ । र ५र १ र र २ ४ [४ प्र०१ अ०१ सू० १,२,३ । र ४ ५ र होप्रायाम । पितादेवानाञ्जनिता। विभूवामू२ । २ र १९ दधातिरत्र खधयोः। श्रीचाया२३म । मादिन्ता२३ ४ ४ ५ ४माः । मत्सरईद्रीयोश्रा५सा६५६ः ॥(१) श्रा २३४ । ३ २ र

  • , + “भजते'-इनि “पृयत'-दू त च ऋ०-पाठः ।

र १ ४ र भू र १५ भिक्रन्दन्कलशंवाजियी । होषातायि । पतिद्दिवःशत धारों। विचक्षाणा २: । इरिमित्रस्यसट्नायि । घुमी १ दाता२३यि । मामजा२३४नाः । अविभिामि । धूभा १२