सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६१
नवमः पटलः।


यन्त्रैर्मन्त्रैश्च तन्त्रैश्च दर्शिताः फलदा द्विज ॥८॥
तैरागमैर्मन्दधिया हित्वा कृष्णं जगद्गुरुम् ।
भजन्ति देवता अन्या बलिदानेन नित्यशः ॥ ९ ॥
नाना देवान्समराध्य नानाकामसुखेच्छया ।
भोगावसाने ते यान्ति नरकं स्वतमोमयम् ॥ २० ॥
दृष्ट्वा तथाविधाँलोकान् पापाशङ्कितमानसः ।
गतोऽहं वासुदेवस्य चरणे शरणं द्विज ॥ ११ ॥
स्तुतिं च चक्रे प्रणतः प्रश्रयानतकन्धरः ।
समाहितमना विप्र प्राञ्जलिः पुरुषोत्तमम् ॥ १२ ॥

ॐ नमोऽस्तु कृष्णाय विकुण्ठवेधसे
त्वत्पादलीलाश्रयजीवबन्धवे ।।
सदाप्तकामाय महार्थहेतवे ।
विज्ञानविद्यानिधये स्वयम्भुवे ॥ १३ ॥
एकोऽसि सृष्टेः पुरतो लये तथा
युगादिकाले च विदां समक्षतः ।
अन्यत्र नानातनुभिर्विराजते
तस्मा अनन्ताचरिताय नमः ॥ १४ ॥
प्रधानकालाशयकर्मसाक्षिणे
तत्सङ्ग्रहापारविहारकारिणे ।
कृष्णाय नानातनुमीयुषे समे
कृतानुरागाय नमो नमस्ते ॥ १५ ॥
शृण्वन्ति गायन्ति गृणन्ति ये यशो
जगत्पवित्रं जगदीशितुस्तव ।
तेऽन्यं न पश्यन्ति मुखाय ह्यात्मनो
विना भवत्पादनिषेषणाद्वहिः॥ १६ ॥
निष्किञ्चना ये तव पादसंश्रयाः
पुष्णन्ति ते तत्सुखमात्मसम्भवम् ।