सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
सप्तमः पटलः।


नामैव कामो भक्तानां मोक्षोऽपि नाम केवलम् ।
एषां च साधनं नाम कामिनां द्विजसत्तम ॥ ६ ॥
नामैव परमा भक्तिर्नामैव परमा गतिः ।
नामैव परमं जाप्यं नामैव प्रार्थनं परम् ॥ ७ ॥
नि:कामानां धनं नाम मुक्तिभुक्तिमुखार्थवत् ।
नाम स्यात्परमं सौख्यं नामैव वैराग्यकारणम् ॥ ८ ॥
सत्वशुद्धिकरं नाम नाम ज्ञानप्रदं स्मृतम् ।
मुमुक्षूणां मुक्तिपदं कामिनां सर्वकामदम् ॥ ९ ॥
वैष्णवानां फलं नाम तस्मान्नाम सदा स्मरेम् ।
सङ्केतितात्पारिहास्याद्धेलनाज्वरतापतः ॥१०॥
कीर्तितं भगवन्नाम सर्वपापहरं स्मृतम् ।
यावती पापनिर्हारे शक्तिर्नाम्नि हरेः स्थिता ॥ ११ ॥
तावत्पापिजनः पापं कर्तुं शक्नोति नैव हि ।
ज्ञानाज्ञानाद्धरेर्नामकीर्तनात्पुरुषस्य हि ॥ १२ ॥
पापराशिं दहत्याशु यथा तुलं विभावसुः ।
सङ्कीतितं हरेर्नाम श्रद्धया पुरुषेण वै ॥ १३ ॥
तस्य सत्यफलं धत्ते क्रमशो द्विजसत्तमः ।
पापनाशं महापुण्यं वैराग्यं च चतुर्विधम् ॥ १४ ॥
गुरुसेवामात्मबोधं भ्रान्तिनाशमनन्तरम् ।
सम्पूर्णानन्दबोधं च ततस्तस्मिन् लभेत्स्थिरम् ॥ १५ ॥

श्रीनारद उवाच ॥

चतुर्विधं त्वया प्रोक्तं वैराग्यं सुरसत्तम ।
एतद्वर्णय लोकस्य हिताय ज्ञानकारणम् ॥ १६ ॥

श्रीशिव उवाच ॥

असङ्गराहतो भोगः क्रियते पुरुषेण यत् ।
विषयाणां द्विजश्रेष्ठ तदमानः प्रकीर्तितः ॥ १७ ॥