सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
सात्वततन्त्रे-


भोग्ये स्वादुविहीनेऽपि क्रियते वृत्तिरात्मनः ।
द्वितीयो व्यतिरेकाख्यस्तद्विजानीहि सत्तम ॥ १८ ॥
मनसः प्रीतिराहित्ये इन्द्रियैरेव भुज्यते ।
भोगस्तृतीयः पुरुषैरिन्द्रियाख्यः प्रकीर्तितः ॥ १९ ॥
मनसश्चेन्द्रियाणां च रागराहित्यमुत्तमम् ।
विषयाहरणं विप्र चतुर्थः परिकीर्तितः ॥ २० ॥
एष नाम परश्चाशु जायते द्विजसत्तम ।
ज्ञानं च परमं शुद्धं ब्रह्मानन्दप्रदायकम् ॥ २१ ॥
तीर्थैर्दानैस्तपोभिश्च होमर्जात्यैर्व्रतमैखैः ।
योगैश्च विविधैर्विप्र यद्विष्णोः परमं पदम् ॥ २२ ॥
न यान्ति मानवास्तदै नामकीर्तनमात्रतः ।
संयान्त्येव न सन्देहं कुरु विप्र हरिप्रियम् ॥ २३ ॥
महापातकयुक्तोऽपि कीर्तयित्वा जगद्गुरुम् ।
तरत्येव न सन्देहः सत्यमेव वदाम्यहम् ।। २४ ॥
कलिकालमलं चापि सर्वपातकमेव च ।
हित्वा नामपरो विप्र विष्णुलोकं स गच्छति ॥ २५ ॥
तस्मान्नामैकमात्रेण तरत्येव भवार्णवम् ।
पुमानत्र न सन्देहो विना नामापराधतः ॥ २६ ॥
तद्यत्नेनैव पुरुषः श्रेयस्कामो द्विजोत्तमः ।
विष्णोर्न कुर्यान्नाम्नस्तु दशपापान्कथञ्चन ।। २७ ॥

श्रीनारद उवाच ॥

श्रुतो भवगवतो वक्त्राद्वाविंशदपराधकम् ।
विष्णोर्नाम्ना दश तथा एतद्वर्णय नो प्रभो ॥ २८ ॥

श्रीशिव उवाच॥

श्रूयतामपराधान् वै विष्णेर्वक्ष्यामि नारद ।
यान कृत्वा नरकं यान्ति मानवाः सततं मुने ॥ २९ ॥