सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
सरस्वततन्त्रे-


सर्वर्षिगणसंस्तुत्यश्चैद्यप्राणनिकुन्तकः । गाना
इन्द्रप्रस्थजनैः पूज्यो दुर्योधनविमोहनः ॥ १७० ॥
महेशदत्तसौभाग्यपुरभित् शत्रुघातकः ।
दन्तवक्ररिपुच्छेत्ता दन्तवक्रगतिपदः ॥ १७१ ॥
विदूरथप्रमथनो भूरिभारावतारकः ।
पार्थदूतः पार्थहितः पार्थार्थः पार्थसारथिः ॥ १७२ ॥
पार्थमोहसमुच्छेदी गीताशास्त्रप्रदर्शकः।
पार्थबाणगतप्राणवीरकैवल्य रूपदः ॥ १७३ ॥
दुर्योधनादिदुर्वृत्तदहनो भीष्ममुक्तिदः ।
पार्थाश्वमेधाहरकः पार्थराज्यप्रसाधकः ॥ १७४ ॥
पृथाभीष्टप्रदो भीमजयदो विजयप्रदः ।
युधिष्ठिरेष्टसन्दाता द्रोपदीप्रीतिसाधकः ।। १७५ ॥
सहदेवेरितपदो नकुलार्चितविग्रहः ।
ब्रह्मास्त्रदग्धगर्भस्थपुरुवंशप्रसाधकः ॥ १७६ ॥
पौरवेन्द्रपुरस्त्रीभ्यो द्वारकागमनोत्सवः ।
आनर्तदेशनिवसत्प्रजेरितमहत्कथः ॥ १७७ ॥
प्रियप्रीतिकरो मित्रविप्रदारिद्रयभञ्जनः ।
तीर्थापदेशसन्मित्रप्रियकुन्नन्दनन्दनः ॥ १७८ ।।
गोपीजनज्ञानदाता तातक्रतुकृतोत्सवः ।
सद्वृत्तवक्ता सद्वृत्तकर्ता सद्वृत्तपालकः ॥ १७९ ॥
तातात्मज्ञानसन्दाता देवकीमृतपुत्रदः।pless
श्रुतदेवप्रियकरो मैथिलानन्दवर्द्धनः ॥ १८० ॥
पार्थदर्पप्रशमनो मृतविप्रसुतपदः ।
स्त्रीरत्नवृन्दसन्तोषी जनकलिकलोत्सवः ॥ १८१ ।।
चन्द्रकोटिजनानन्दी भानुकोटिसमप्रभः ।
कृतान्तकोटिदुर्लङ्घयः कामकोटिमनोहरः ॥ १८२ ॥