सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
सात्वततन्त्रे-


मथुराजनसंहर्षी चण्डकोदण्डखण्डकृत् ।
कंससैन्यसमुच्छेदी वणिग्विप्रगणार्चितः ॥ १४४ ॥
महाकुवलयापीडघाती चाणुरमर्दनः ।
रागशालागतापारनरनारीकृतोत्सवः ॥१४५ ॥
कंसध्वंसकर: कंसस्वसारूप्यगतिप्रदः।
कृतोग्रसेननृपतिः सर्वयादसौख्यकृत् ॥ १४६ ॥
तातमातृकृतानन्दो नन्दगोपप्रसाददः ।
श्रितसान्दीपनिगुरुर्विद्यासागरपारगः॥१४७ ॥
दैत्यपञ्चजनध्वंसी पाञ्चजन्यदरप्रियः । ।
सान्दीपनिमृतापत्यदाता कालयमार्चितः ॥
सैरन्ध्रीकामसन्तापशमनोऽक्रूरप्रीतिदः।
शार्ङ्गचापधरो नानाशरसन्धानकोविदः ॥ १४९ ॥
अभेद्यदिव्यकवचः श्रीमदारुकसारथिः ।
खगेन्द्रचिह्नितध्वजश्चक्रपाणिर्गदाधरः ॥ १५ ॥
नन्दकीयदुसेनाढ्योऽक्षयबाणनिषङ्गवान् ।
सुरासुराजेयरण्यो जितमागधयूथपः ॥ १५१ ॥
मागधध्वजिनीध्वंसी मथुरापुरपालकः ।
द्वारकापुरनिर्माता लोकस्थितिनियामकः ॥ १५२ ॥
सर्वसम्पत्तिजननः स्वजनानन्दकारकः।
कल्पवृक्षाक्षितमहिः सुधर्मानीतभूतलः ॥ १५३ ॥
यवनामुरसंहर्ता मुचुकुन्देष्टसाधकः
रुक्मिणीद्विजसम्मन्त्ररथैकगतकुण्डिनः ॥ १५४ ॥
रुक्मिणीहारको रुक्मिमुण्डमुण्डनकारकः ।
रुक्मिणीप्रियकृत्साक्षाद्रुक्मिणीरमणीपतिः ॥ १५ ॥
रुक्मिणीवदनाम्भोजमधुपानमधुव्रतः ।
स्यमन्तकनिमित्तात्मभक्तर्क्षाधिपजित् शुचिः ॥ १५६ ॥