सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२
षष्ठः पटलः


रोहिणीहृदयानन्दो बलभद्रो बलाश्रयः ।
सङ्कर्षणः सीरपाणिः मुशलास्त्रोऽमलद्युतिः ॥ १०५ ॥
शङ्खकुन्देन्दुश्वेताङ्गस्तालभिद्धेनुकान्तकः ।
मुष्टिकारिष्टहननो लाङ्गलाकृष्टयामुनः ॥ १०६ ॥
प्रलम्बप्राणहा रुक्मीमथनो द्विविदान्तकः ।
रेवतीप्रीतिदो रामारमणो बल्बलान्तकः ॥१०७ ॥
हस्तिनापुरसङ्कर्षी कौरवार्चितसत्पदः ।
ब्रह्मादिस्तुतपादाब्जो देवयादवपालकः ॥१०८॥
मायापतिर्महामायो महामायानिदेशकृत् ।
यदुवंशाब्धिपूर्णेन्दुर्बलदेवप्रियानुजः ॥ १०९ ॥
नराकृतिः परं ब्रह्म परिपूर्णः परोदयः ।
सर्वज्ञानादिसम्पूर्णः पूर्णानन्दः पुरातनः ॥ ११० ॥
पीताम्बरः पीतनिद्रः पीतवेश्ममहातपाः। ।
महोरस्कोमहाबाहुर्महार्हमणिकुण्डलः १११ ॥
लसद्गण्डस्थली हैममौलिमालाविभूषितः ।
सुचारुकर्णः सुभ्राजन्मकराकृतिकुण्डलः ॥ ११२ ॥
नीलकुश्चितसुस्निग्धकुन्तकः कौमुदीमुखः ।
सुनासः कुन्ददशनो लसत्कोकनदाधरः ॥ ११३ ॥
सुमन्दहासो रुचिरभूमण्डलविलोकनः ।
कम्बुकण्ठो बृहद्ब्रह्मा वलयाङ्गदभूषणः ॥ ११४ ॥
कौस्तुभी वनमाली च शङ्खचक्रगदाब्जभृत् ।
श्रीवत्सलक्ष्म्यालक्ष्याङ्गः सर्वलक्षणलक्षणः ॥ ११९ ।।
दलोदरो निम्ननाभिर्निरवद्यो निराश्रयः ।
नितम्बबिम्बव्यालब्बिकिङ्किणीकाञ्चिमण्डितः ॥ ११६ ॥
समजङ्घाजानुयुग्मः सुचारुरुचिराजितः।
ध्वजवज्राङ्कुशाम्भोजशराङ्कितपदाम्बुजः ॥ ११७ ॥