सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
सात्वततन्त्रे-


हिरण्यकशिपुध्वंसी बहुदानवदर्पहा ।
प्रह्लादस्तुतपादाब्जो भक्त संसारतापहा ॥ ६६ ॥
ब्रह्मेन्द्ररुद्र भीतिघ्नो देवकार्यप्रसाधकः ।
ज्वलज्जलनसङ्काशः सर्वभीतिविनाशकः ॥ ६७ ॥
महाकलुषविध्वंसी सर्वकामवरप्रदः ।
कालविक्रमसंहर्ता ग्रहपीडाविनाशकः ।। ६८ ॥
सर्वव्याधिप्रशमनः प्रचण्डरिपुदण्डकृत् ।
उग्रभैरवसन्त्रस्तहरार्तिविनिवारकः ॥ ६९ ॥
ब्रह्मचर्मावृतशिराः शिवशीर्षकनूपुरः।
द्वादशादित्यशीर्षैकमणिर्दिक्पालभूषणः ॥ ७० ॥
वामनोऽदिति भीतिघ्नो द्विजातिगणमण्डनः ।
त्रिपदव्याजयाञ्चाप्तबलित्रैलोक्यसम्पदः ॥ ७१॥
पन्नस्वक्षतब्रह्माण्डकटाहोऽमितविक्रमः ।
स्वर्धुनीतीर्थजननो ब्रह्मपूज्यो भयापहः ॥ ७२ ॥
स्वाङ्घ्रिवारिहताधौधो विश्वरूपैकदर्शनः ।
बलिप्रियकरो भक्तस्वर्गदोग्धः गदाधरः ॥ ७३ ॥
जामदग्न्यो महावीर्यः पर्शुंभृत्कार्तवीर्यजित् ।
सहस्रार्जुनसंहर्त्ता सर्वक्षत्रकुलान्तकः ॥ ७४ ॥
निःक्षत्रपृथ्वीकरणो वीरजिद्विप्रराज्यदः
द्रोणास्त्रवेदप्रवदो महेशगुरुकीर्तिदः ॥ ७५ ॥
सूर्यवंशाब्जतरणिः श्रीमद्दशरथात्मजः
श्रीरामो रामचन्द्रश्च रामभद्रोऽमितप्रभः ॥ ७६ ॥
नीलवर्णप्रतीकाशः कौसल्याप्राणजीवनः ।
पद्मनेत्रः पद्मवक्रः पद्माङ्कितपदाम्बुजः ॥ ७७ ॥
प्रलम्बबाहुश्चार्वङ्गो रत्नाभरणभूषितः ।
दिव्याम्बरो दिव्यधनुर्दिष्टदिव्यास्त्रपारगः ॥ ७८॥