सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९
षष्ठः पटलः।


प्रचेतोऽभिष्टुतपदः शान्तमूर्तिः सुदर्शनः ।
दिवारात्रिगणाधीशः केतुमानजनाश्रयः ॥ ५३ ॥
श्रीकामदेवः कमलाकामकेलिविनोदकृत् ।
स्वपादरतिदोऽभीष्टसुखदो दुःखनाशनः ।। ५४ ।।
विभुर्द्धमभृतां श्रेष्ठो वेदशीर्षों द्विजात्मजः ।
अष्टाशीतिसहस्राणां मुनीनामुपदेशदः ॥ ५५ ॥
सत्यसेनो यक्षरक्षोदहनो दीनपालकः ।
इन्द्रमित्रः सुरारिघ्नः सूनृताधर्मनन्दनः ॥५६॥
हरिर्गजवरत्राता ग्राहपाशविनाशकः । ।
त्रिकूटाविनश्लाधी सर्वलोकहितैषणः ॥१७॥
वैकुण्ठशुभ्रासुखदो विकुण्ठासुन्दरीसुतः ।
रमाप्रियकरः श्रीमान्निजलोकप्रदर्शकः ॥ ५८ ॥
विप्रशापपरीखिन्ननिर्जरार्तिनिवारणः ।
दुग्धाब्धिमथनो विप्रो विराजतनयो ऽजितः ॥ ५९ ॥
मन्दाराद्रिधरः कूर्मो देवदानवशर्मकृत् ।
जम्बूद्वीपसमस्स्रष्टा पीयूषोत्पत्तिकारणम् ॥ ६० ॥
धन्वन्तरी रुक्शमनोऽमृतधुक रुक्प्रशान्तकः ।
आयुर्वेदकरो वैद्यराजो विद्याप्रदायकः ॥ ६१ ॥
देवाभयकरो दैत्यमोहिनी कामरूपिणी।
गीर्वाणामृतपो दुष्टदैत्यदानववञ्चकः ॥ ६२ ॥
महामत्स्यो महाकायः शल्कान्तर्गतसागरः ।
वेदारिदैत्यदमनो व्रीहिबीजसुरक्षकः ॥ ६३ ॥
पुच्छाघातभ्रमत्सिन्धुः सत्यव्रतप्रियपदः ।
भक्तसत्यवतत्राता योगत्रयप्रदर्शकः ॥ ६४॥
नरसिंहो लोकजिह्वः शङ्कुकर्णो नखायुधः ।
सढावधूतजलदो दन्तद्युतिजितप्रभः ॥ ६५ ॥