सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
षष्ठः पटलः।


भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ।
भूतिदो भृतिविस्तारो विभूतिभूतिपालकः ॥ २७ ॥
नारायणो नारशायी नारसूर्नारजीवनः ।
नारैकफलदो नारमुक्तिदो नारनायकः ।। २८ ॥
सहस्ररूपः साहस्रनामा साहस्रविग्रहः ।
सहस्रशीर्षा साहस्रपादाक्षिभुजशीर्षवान् ॥ २९ ॥
पद्मनाभः पद्मगर्भः पद्मी पद्मनिभेक्षणः ।
पद्मशायी पद्यमाली पद्माङ्कितपदद्वयः ॥ ३०॥
वीर्यवान स्थैर्यवान्वाग्मी शौर्यवान्धैर्यवान् क्षमी ।
धीमान धर्मपरो भोगी भगवान् भयनाशनः ॥ ३१ ॥
जयन्तो विजयो जेता जयदो जयवर्द्धनः ।
अमानो मानदो मान्यो महिमावान्महाबलः ॥ ३२ ॥
सन्तुष्टस्तोषदो दाता दमनो दीनवत्सलः ।
ज्ञानी यशस्वान् धृतिमान सहओजोवलाश्रयः ।। ३३ ॥
हयग्रीवो महातेजा महार्णवविनोदकृत ।
मधुकैटभविध्वंसी वेदकृद्वेदपालकः ॥ ३४ ॥
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
अखण्डब्रह्मव्रतवानात्मा योगविवेचकः ॥ ३५ ॥
श्रीनारदो देवऋषिः कर्माकर्मप्रवर्तकः ।
सास्वतागमकृल्लोकहिताहितप्रसूचकः ॥ ३६ ॥
आदिकालो यज्ञतत्वं धातृनासापुटोद्भवः ।
दन्ताग्रन्यस्तभूगोलो हिरण्याक्षबलान्तकः ।। ३७ ॥
पृथ्वीपतिः शीघ्रवेगो रोमान्तर्गतसागरः
श्वासावधूतहेमाद्रिः प्रजापतिपतिस्तुतः ॥ ३८ ॥
अनन्तो धरणीभर्ता पातालतलवासकृत् ।
कालाग्निजवनो नागराजराजो महाद्युतिः ।। ३९ ॥