सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
सात्वततन्त्रे-


प्रियम्वदः प्रियकरः प्रियदः प्रियसञ्जनः ।
प्रियानुगः प्रियालम्बी प्रियकीर्तिः प्रियात्मियः ॥ १४ ॥
महात्यागी महाभोगी महायोगी महातपाः ।
महात्मा महतां श्रेष्ठो महालोकपतिर्महान् ॥ १५ ॥
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धसाधनः ।
सिद्धेशः सिद्धमार्गाग्रः सिद्धलोकैकपालकः ॥ १६ ॥
इष्टो विशिष्टः शिष्टेष्टो महिष्ठो जिष्णुरुत्तमः ।
ज्येष्ठः श्रेष्ठश्च सर्वेष्टो विष्णुभ्रांजिष्णुरव्ययः ॥ १७ ॥
विभुः शम्भुः प्रभुर्भूमा स्वभूः स्वानन्दमूर्तिमान् । गत
प्रीतिमान् प्रीतिदाता च प्रीतिदः प्रीतिवर्द्धनः ॥ १८ ॥
योगेश्वरो योगगम्यो योगीशो योगपारगः ।
योगदाता योगपतियोंगसिद्धिविधायकः ॥ १९ ॥
सत्यवतः सत्यपर: त्रिसत्यः सत्यकारणः ।
सत्याश्रयः सत्यहरः सत्पालिः सत्यवर्द्धनः ॥ २०॥
सर्वानन्दः सर्वहरः सर्वगः सर्ववश्यकृत् ।
सर्वपाता सर्वमुखः सर्वश्रुतिगणार्णवः ॥ २१ ॥
अनार्दनो जगन्नाथो जगत्राता जगत्पिता।
जगत्कर्ता जगद्धर्ता जगदानन्दमूर्तिमान् ॥ २२ ॥
धरापतिर्लोकपतिः स्वर्पतिर्जगताम्पतिः ।
विद्यापतिर्वित्तपतिः सत्पतिः कमलापतिः ॥ २३ ॥
चतुरात्मा चतुर्बाहुश्चतुर्वगफलपदः ।
चतुर्ग्रहश्चतुर्द्धामा चतुर्युगविधायकः ॥ २४ ॥
आदिदेवो देवदेवो देवेशो देवधारणः ।
देवकृद्देव भृद्देवो देवेडितपदाम्बुजः ॥ २५ ॥
विश्वेश्चरो विश्वरूपी विश्वात्मा विश्वतोमुखः ।
जना
विश्वसूर्विश्वफलदो विश्वगो विश्वनायकः ॥ २६ ।।