सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
सरस्वततन्त्रे-


हृत्पद्मकर्णिकामध्ये शुद्धमवतनुं हरिम् ।
पुरुषं चतुर्भुजं ध्यायेच्छुद्धस्फटिकसन्निभम् ॥ १९ ॥
जटाधरं वल्कलिनं कृष्णसाराजिनोत्तरम् ।
अक्षमाला यज्ञसूत्रं तथा दण्डकमण्डलुम् ।। २० ॥
बिभ्राणं हृद्युगाराध्यं ब्रह्मचारिणमव्ययम् ।
मुखारविन्दं सुनसं सुभ्रुवं सुकपालिनम् ॥ २१ ॥
सुवर्णशकलाभातं सुद्विजं कम्बुकन्धरम् !
दीर्घायतचतुर्बाहुं करपल्लवशोभितम् ।। २२ ॥
सुचक्षुषं सुहृदयं सूदरं वलिभिर्युतम् ।
निम्ननाभिं मुचारूरुजानुजङ्घापदं शुभम् ॥ २३ ॥
चार्वङ्गुलिदलाकारं नखचन्द्रद्युतिप्रभम् ।
एवं चिन्तयतो रूपं विष्णोर्लोकमनोहरम् ॥ २४ ॥
तस्याशु परमानन्दस्सम्पदाशु भविष्यति ।
आशुसिद्धिकरं चातस्सर्वान्तर्यामिधारणम् ॥ २५ ॥
शृणुष्ववहितो विप्र पानस्तम्भाविवर्जितम् ।
सर्व चराचरमिदं भगवद्रूपाधिष्ठितम् ॥ २६ ॥
भावयेद्वेषहीनेन कायवाड्मनसा द्विज ।
उत्तमान्मानयेद्भक्त्या समान्मित्रतया द्विज ॥२५॥
अधमान्दयया शत्रूनुपेक्षेत दयान्वितः ।
एवं भावयतस्तस्य यावत्सर्वात्मदर्शनम् ॥ २८ ॥
अचिरात्परमानन्दसन्दोहं मनसाऽऽप्नुयात् ।
त्रेतायां प्राणिनः सर्वे जपहोपपरायणाः ॥ २९ ।।
सुविनीताः सुखावृत्ता महाशाला महात्मनः ।
तेषां तु भगवद्यागो ह्यञ्जसा मुक्तिसाधकः ॥ ३० ।।
स एव परमो धर्मस्त्रेतायां द्विजसत्तम ।
तस्मिन्यजन्ति रक्ताभं यज्ञमूर्तिं जगद्गुरुम् ॥ ३१ ॥