सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
सात्वततन्त्रे-


ईश्वरं तदधीनं च तद्धर्मं च सनातनम् ।
हित्वान्यदाश्रयं तस्य वस्तुतो नैव दृश्यते ॥ ६२ ॥
एतच्छरणसम्पन्नो भक्तिमान्पुरुषोत्तमे ।
पुनाति सर्वभुवनं हृदिस्थेनाच्युतेन सः ॥ ६३ ॥
तस्माद्भक्तादृतेर्विष्णोर्देहोऽपि नैव सत्प्रियः ।
किमुतान्ये विभूताद्याः परमानन्दरूपिणः ।। ६४ ॥

श्रीनारद उवाच ॥

भक्तानां लक्षणं साक्षाद्ब्रूहि मे सुरत्तम ।
तथैव तेष्वहं प्रीति करिष्यामि समाहितः॥६५ ॥

श्रीशिव उवाच ॥

भक्तानां लक्षणं साक्षादुर्विज्ञेयं नृभिर्मुने ।
वैष्णवैरेव तद्वेद्यं पदान्यहिरहेरिव ॥ ६६ ॥
तथापि सारतस्तेषां लक्षणं यदलौकिकम् ।
वक्ष्ये तत्ते मुनिश्रेष्ठ विष्णुभक्तो यतो भवान् ॥ ६७ ॥
मच्चित्ता निरहङ्कारा ममकाराविवर्जिताः ।
शास्त्रानुवर्तिनः शान्ताः सुहृदः सर्वदेहिनाम् ॥ १८ ॥
यदा सर्वेषु भूतेषु हिंसन्तमपि कश्चन ।
न हिंसन्ति तदा मुक्ता निर्गुणा भगवत्पराः ॥ ६९ ॥
हरिसेवां विना किश्चिन्मन्यन्ते नात्मनः प्रियम् ।
वासुदेवपरा देहगेह इन्द्रियवृत्तयः ॥ ७० ॥
रागद्वेषादिरहिता मानामानविवर्जिताः ।
सदा सन्तुष्टमनसो भक्ता भागवता मताः ॥ ७१ ॥
सत्पीतिपरमाः शुद्धाः श्रुतिकीर्त्युक्तिनिष्ठिताः।
त्रैवर्गिकपराऽऽलापस्नेहसङ्गविवर्जिताः ॥ ७२ ।।
सद्वाक्यकारिणः कृष्णयशस्युत्सुकमानसाः ।