सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
तृतीयः पटलः।


एवं चतुर्विधो भद्र वैराग्य समुदाहृतः ।
का अणिमा लघिमा चैव महिमा तदनन्तरम् ॥ १३ ।।
प्राकाम्यं चैव प्राप्तिश्च ईशिता वशिता तथा ।
कामस्यावसिता ह्येते अष्टैश्वर्याः(१) प्रकीर्तिताः ॥१४॥
भृत्यामात्यसुहृद्वन्धुपुत्रपौत्रकलत्रकाः ।
वासोभूषणकोषाश्च सेनिका चतुरङ्गिणी ॥ १५ ॥
गृहा भूरस्त्रशस्त्रे च दुर्गाद्याः श्रिय इंरिताः
यशस्तु पुंसो भवति कर्मतो गुणतस्तथा ॥ १६ ॥
कर्म चतुर्विधं प्रोक्तं सृष्टिस्थितिलयात्मकम् ।
तथा लीलावताराणां चरितं परमाद्भुतम् ॥ १७ ॥
गुणान्यपरिमेयाणि कीर्तितानि मनीषिभिः ।
तथाप्यहं द्विषष्ठी ते वर्णयाम्यनुपूर्वशः ॥ १८ ॥
ब्रह्मण्यश्च शरण्यश्च भक्तवात्सल्यमेव च ।
दातृत्वं सत्यसन्धवं विक्रान्तत्त्वं नियम्यता ॥ १९ ॥
दुर्जयत्वं दुस्सरत्वं निषेव्यत्वं सहिष्णुता ।
अक्षोभ्यत्वं स्वतन्त्रत्वं नैरपेक्ष्यं स्वसौष्ठवम् ॥ २० ॥
शौर्यमौदार्यमास्तिक्यं स्थैर्यं धैर्यं प्रसन्नता ।
गाम्भीर्यं प्रश्रयः शीलं प्रागल्भ्यमृतमङ्गलम् ॥ २१ ॥
शमो दमो बलं दाक्ष्यं क्षेमं हर्षोऽनहङ्कृतिः ।
सन्तोष आर्जवं साम्यं मनोभाग्यं श्रुतं सुखम् ॥ २२ ॥
त्पागो भयं पावनं च तेजः कौशलमाश्रयः ।
धृत्तिः क्षमा स्मृतिर्लज्जा श्रद्धा मैत्री दयोन्नतिः ॥ २३ ॥
शान्तिः पुष्टिः स्ववाक् शुद्धिर्बुद्धिर्विद्या स्वरक्षता ।
एते ते भगभेदास्तु कथिता ह्यनुपूर्वशः ॥ २४॥


(१) आर्षी पुलिङ्गता।