सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
सात्वततन्त्रे-


बुद्धावतारमधिगम्य कलावलक्षै-
र्वेषैर्मतेरतिविमोहकरं प्रलोभम् ॥ ६४॥
पाखण्डशास्त्रमधिकल्प्य सुराद्विषाणां
कर्ता जिनस्य तनयो भगवान्गयायाम् ॥
पाखण्डशास्त्रबहुले निजवेदमार्गे
नष्टे द्विजातिभिरसत्पथि वर्तमाने ॥६५॥
कल्क्यावतारतरणिस्तरुणान्धकार-
तुल्यं तुदन्नृपगणं कृतधर्मगोप्ता ॥
साक्षाद्भविष्यति सरस्वतिसंज्ञितायांsaina
श्रीसार्वभौम इति वेदगुपो द्विजाख्यात् ॥६६॥
कृत्वा पुरन्दरश्रियं बलयेऽतिदास्यन् ।
गोप्ताष्टमे मनुयुगे विदितानुभावः ॥
आयुः करो नवमनोः समये जनानां
नीति विधातुममरारिविनाशनाय ॥६॥
गोप्ता भविष्यति जगज्जनधारयासौ
भूत्वा श्रुतेन्द्रसहितो भगवानपारः ॥
भूत्वा विशूचिसदने द्विजराजशम्भोः
साहित्यकर्मपरवान् दशमेऽन्तरे सः ॥ ६८ ॥
पाताऽमरान् ००० विश्वक० सेनसंज्ञो
यत्सैन्यपूगसमरादमरारिनाशः॥
मन्वन्तरैक(१)दशमेऽर्थकरिमपौत्र:
श्रीधर्मसेतुरिति विश्रुत आदिदेवः ।। ६९ ॥
इत्वाऽसुरान् सुरपतौ विधृतेरपत्ये
दाता तृती(२)यभवनं भगवान्स्वयम्भूः ॥


(१) एकाधिको दशम एकदशमः । एकादश इत्यर्थः ।
(२) स्वर्गमित्यर्थः।