सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

साततन्त्रे- ws ५५ ५७ ५८ २७ २८ विषयः। पृष्टम् । श्लोकः । गुरुद्वेषेण नरकममनम् २६ ४९ भक्तेर्मुख्यं साधनं गुरुसेवा २७ ५१ निर्गुणभक्तिमता भूतदया कार्या २७ भागवद्भक्तौ कायादिस्थिरतापेक्षिता २७ प्रेममय्यां सजनप्रेमपूर्वकं हरिगुणश्रवणम् २७ सर्वभक्तिमूलं कृष्णपादशरणम् कीदृक् तच्छरणमिति नारप्रश्नः कायवागादीनां कृष्णे परिनिष्ठाश्रयमित्युत्तरम् २७ प्रथमादिभेदेन कृष्णपादशरणं विविधम् २७ धर्मादौ यद्रक्षकत्वन्तकृष्णे कृतं प्रथमम् २७ कलत्रादिषु यन्ममत्वं तत्कृष्णे करणीयमेतन्मध्य मम् २७ ६० देहादित आत्मपर्यन्तं यन्ममत्वं तत्कृष्णविषयकं श्रेष्ठम् कृष्णपादशरणयुक्तो भुवनत्रयं पुनाति २७ सर्वापेक्षया भक्त एव विष्णाः प्रियः २८ भक्तस्य लक्षणं कीदृगिति नारदप्रश्नः २८ शिवो भक्तलक्षणं कथयति तत्र मच्चित्तादि निर्गुणभक्तलक्षणम्, ६८-६९ हरिसेवातत्परत्वादि भगवद्भक्तलक्षणम् सत्प्रोतिपरमत्वादि लोकप्रणामकभक्तलक्षणम् तत्र आत्मजिज्ञास्यं लक्षणं त्रिविधम् सर्वेषु प्रीतिमत्वमुत्तमवैष्णवलक्षणम् तारतम्येन प्रोतिमत्वमध्यमवैष्णवलक्षणम् ७६ प्रतिमादौ प्रेमयुक्तत्वं प्राकृतवैष्णवलक्षणम् इन्द्रियाणां हरौ यस्य स्वाभाविकीरतिस्स भागवत उत्तमः २९ मध्यमभागवतलक्षणम् प्राकृतभागवतलक्षणम् अन्यदुत्तमभागवतलक्षणम् १ अन्यन्मध्यमभागवतलक्षणम् अन्यत्प्राकृतभागवतलक्षणम् हरिलीलाश्रुतोपचारपरेषु प्रीतिः कार्या ३० भक्तप्रीतिकरणं मुक्तिकारणम् ३० युगानुरूपसेवादिविषये नारदप्रश्नः ३० कृतयुगीयलोकवर्णनपूर्वक प्रश्नोत्तरकथनम् २८ २७ ७०-७२ ७२-७३ २९ २९ ७४ ७५ २९ ७८ ७९ ८० २९ २९ २९ २९ ८२ 99 RWAD ०० ४ ३ ०