सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ पृष्ठम् । श्लोकः। o ३० ३१ ८-९ १०-११ ३१ ३१ १२ ३१ ३१ ३१ १५-१६ विषयानुक्रमणिका। विषयः। कृते भगवद्ध्यानमेव परमो धर्मः निरालम्बादिभेदेन तद्ध्यानं त्रिविधम् तस्य षडङ्गानि अहिंसादियमकथनम् देहशौचादिनियमकथनम् ध्यानं द्वितीयाङ्गम् आसननिरूपणम् प्राणायामनिरूपणम् प्रत्याहारनिरूपणम् प्राणसहितमनसस्स्थैर्यं षष्ठम् सावलम्बं हरेर्ध्यानम् आलम्बनहरिस्वरूपवर्णनम् तृतीयसर्वान्तर्यामिधारणम् त्रेतायां यागाद्येव धर्मः तत्र पूजनीयदेवस्वरूपवर्णनम् द्वापरे भगवत्पूजनं मोक्षसाधनम् साङ्गोपाङ्गकेवलभेदेन तद्विविधम् पूजनीयदेवतास्वरूपम् कलियुगीयजनवर्णनम् कलौ कृष्णनामानुकीर्तनमेव मुख्यो धर्मः तत्र पूज्यदेवस्वरूपनिरूपणम् कृतादिषु यत्फलं तत्सर्व कलौ कीर्तनेनैव कीर्तने कश्चिदपि नियमो न अन्ययुगे ये न मुक्तास्तेऽपि कलौ मुच्यन्ते नामकीर्तनसाध्यसाधनरूपम् तत्र कीर्तनीयश्रीकृष्णनामविषये प्रश्न: शिवप्राक्तं श्रीविष्णुनामसहस्रम् विष्णुसहस्रनामफलानि सहस्रनामपठनाशक्तौ किं कर्तव्यमिति नारदप्रश्नः कृष्णेत्याकारकं नाम वक्तव्यमिति शिवोत्तरम् नामैव तीर्थादिकमित्यादिविस्तरतः कथनम् नाममाहात्म्यम् ३२ ३२ ३२ ३३ १९-२४ २५-२८ २९-३१ २१ ३६ ३४ ३६ mm ३३ ३३ ३८ me mm ३३ ३३ PRESEN ३४ ४७ ३४ ५० ३४ ३५ ५१२१३-२२० २२२ ५२ २२४ ५२ १-१० ११-१५ ५२