सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४-७ ८ ८ २३ विषयानुक्रमणिका। ६ विषयः। पृष्ठम् । श्लोकः । सात्वताः श्रीकृष्णाख्यं परं तत्वं वर्णयन्ति २१ ४१-४२ वेदान्तिनः प्रकाशात्मकं ब्रह्म परमं वदन्ति २१ ४३-४५ हैरण्यगर्भाः पुरुषमनन्तशक्त्यादियुतं मन्यन्ते २१ ४५-४७ अर्थस्य नानाकारतादृष्टान्तेन तत्वैकत्ववर्णनम् २२ ४९ सर्वावताराणां कारणं कृष्ण इति कथनम् २२ ५० मुक्त्याद्यर्थं सर्वं कृष्णं सेवन्त इत्यादिकथनम् २२ ५१-१४ भक्तिभेकथनार्थ नारदप्रश्नः २२ १-३ शिवस्य भक्तिकथनात्पूर्व श्रीकृष्णेन भक्तलक्षणं यादृगुक्तं तत्कथनम् २३ श्रीकृष्णध्यानादिनिष्ठः श्रीकृष्णभक्त इति कथनम् २३ भक्ताय भक्तिभेदो वक्तव्य इति भगवदाज्ञा २३ ९-१० निगुर्णत्वादिनकैव भक्तिः प्रीतिरिति कथ्यते २३ १२ ज्ञानक्रियालीलादिभेदैर्भक्तिस्त्रिविधा १३ निर्गुणभक्तिलक्षणम् २३ कर्मजभक्तिलक्षणम् २३ १५ लीलाभक्तिवर्णनम् निर्गुणभक्तिसाधनवर्णनप्रतिज्ञा तस्या वासुदेवार्पणादिसाधनवर्णनम् १८-२१ निर्गुणभक्तिप्राप्तौ मुक्तिरपि नाधिका २२ कर्मजभक्तिसाधनवर्णनम् २४ २३-३० एतद्भक्तिपरश्चातुर्वर्ण्यं नाधिकं मन्यते २५ ३१ लीला(प्रेममय)भक्तिवर्णनम् अनया भक्त्या शान्तिं प्राप्नोति २५ अन्यभक्तिसाधनान्यभक्तौ योजितान्यपि न दोषोत्पा- दकानि २५ निष्कामरूपेण भक्तियोग उक्त इतिकथनपूर्वकं प्रकृत विषय समापनम् भक्तिस्तम्भकरं कथयेति नारदप्रार्थना २६ प्रोक्तभक्तिसाधनेतरनिषेधनीयमित्युत्तरम् विषयाहरणं भाक्तस्तम्भकरम् प्राणिहिंसा निर्गुणभक्तो, अहङ्कारो भागवद्भक्तो, प्रेमम यभक्तौ च सतां द्वेषो दोषः २६ गुरुवागनारदः सर्वभक्तर्नाशक: २४ २४ २४ २४ २५ ४० २६ ४४ २६ ४५ 9 9 ४८ 3