सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ २ शिवप्रोक्तसात्वततन्त्रस्य बृहविषयानुक्रमणिका । विषयः। मङ्गलाचरणम् पृष्ठम् । श्लोकः कैलासस्थितशिवं प्रति नारदप्रश्न: १ अप्रेमयस्यकृष्णस्य नानातनूग्रहणनिमित्तमवतारनिमित्तञ्च १ किं तद्वर्णयेत्याकारकः ब्रह्मणो वर्षशतैरपि विष्ण्वतारवर्णनं कर्त्तुं न शक्यते १ तथापि सारमुद्धृत्येश्वरेण यदुक्तं तत्कथयामीति नारदं प्रति शिवोत्तरम् सात्वततन्त्रं वक्ष्य इति शिवप्रतिज्ञा वेदान्तिनां मते तत्तत्वं ब्रह्मेतिसंज्ञकं, सात्वतानां मते भगवानिति संज्ञकम् तदा दृश्यं विनाऽऽत्मानमसन्तं मत्वा विभुः सत्यं रूपं चिच्छक्तिरूपं चेति द्विधाऽभवत् सर्वलोकाधारभूतः पुरुषो भगवानिति कथ्यते कार्यकारणरूपिणी गुणत्रयात्मिका तस्य शाक्तिः प्रकृतिः यो गुणत्रयक्षोभात्पुरा पृथग्भूतः कालः स हरेश्चेष्टा यस्माज्जीवस्य शुभाशुभग्रहो भवति तन्महतो जन्महेतु कर्मास्ति भावानां सर्वदा परिणामः सुक्ष्मरूपः स्वभावसंज्ञकः पूर्वोक्तः पुरुषः कालकर्मस्वभावस्थः सन् प्रकृति प्रेरयति २ पुरुषाधिष्ठितप्रकृतेर्ज्ञानक्रियात्मकं महत्तत्वमभूत् वैकारिकादिरूपेण त्रिविधोऽहङ्कारस्तस्माजातः वैकारिकान्मनोशानक्रियाधिपाः देवाः मरुदादयो ज्ञानदायकाः, वह्नयादयः कर्माधिपाः राजसाविषयग्राहकज्ञानकर्मस्वरूपिणाोजाता स्वगादयो ज्ञानरूपिणः, वागादयः क्रियात्मकाः २ तामसात्तन्मात्राणि पञ्चभूतानि च विभागशो जातानि तामसात्प्रथमतः शब्दोऽभूत्तस्मान्नभः, शब्दात्स्पर्शः, त. स्मान्मरुत्तस्मात्तेजस्तस्माद्रूपं, ततो रसस्ततो जलानि, ततो गन्धस्तस्माद्भूमिः ३ २३-२५ wa at any १५ WWWWWW १८ २० २२ २२ २२