सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विषयानुक्रमणिका। पृष्ठम् । श्लोकः। महत्तत्वादिगन्धान्ताः सर्वे प्रकृतिविक्रियाः २६ आकाश शब्दो, वायौ शब्दस्पर्शो, तेजसि शब्दस्पर्शरूपाणि, जले रससहिताश्चत्वारः, पृथिव्यांगन्धविशिष्टाः पञ्चगुणाः ३ २७-२८ कारणाना कार्ये समन्वयात्कारणगुणवत्वं च ३ २९ महदादीनि तत्वानि पुरुषस्य कार्यावताररूपाणि सन्ति महदादीनि मिलित्वा पुरुषेच्छया स्वांशः पञ्चाशत्कोटिवि. स्तृतच्छिद्रयुतं महदादिषु सप्तसु क्रमशो नवगुणाधिकेन महदादिना बहिरावृतं विराजनामकं पुरुषगेहम् ३१-३३ नारायणनामनिर्वचनम् ३ ३४ विराड्देहे स्थितत्वात्पुरुष इति निर्वचनम् ३५ नारायणप्रवेशाद्विराडश्चेतनात्वम् विराजो द्विसप्तभुवनाश्रयत्वमित्यादिना वर्णनम् ३७-३८ तस्याभिमानिनं पुरुषमिति, तदन्तर्यामिणं नारायणमिति च ३९-४० सच नारायणोऽवतारसहस्राणां बीजमित्यादि कथनम् ४ यस्य रजोंऽशेन ब्रह्मा, सत्वांशेन विष्णुः, तमसा रुद्रो भवति, एते विष्णोर्गुणावताराः ४१-४२ गुणावताराणामंशावतारान्कथयामीति प्रतिज्ञा ब्राह्मणोंऽशेन मरीच्यादयो जाताः ४४-४५ विष्णोरंशेन धर्मयज्ञादयोऽभवन् रुद्रांशेन रुद्रगणसदियो जाता हरेर्लीलादेहान् कथयामोति प्रतिज्ञापूर्वकं श्रीकृष्णं नमस्कृत्वा प्रथमपटलसमापनम् । ५०-५१ हयशीर्षावतारवर्णनम् १ चतुःसनावतारवर्णनम् नारदावतारवर्णनम् ३ वराहावतारवर्णनम् शेषावतारवर्णनम् कमठरूपावतारवर्णनम् कृपामयवपुरवतारवर्णनम् शुक्लावतारनिरूपणम् सुयज्ञावतारनिरूपणम् कपिलावतारनिरूपणम् १९ . ४३ ४६-४७ ४८-४२ ५ y २ ५ ४ ५ w w