सामग्री पर जाएँ

पृष्ठम्:सात्वततन्त्रम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- ॥ भूमिका। वर्णयामि यथैवोक्तमीश्वरेण दयालुना" ॥ इति तद्ग्रन्थस्थलेखत एव ज्ञायते । तत्र श्रीशिवपार्वतीसंवादतोऽने- कानि सर्वलोकहितकाराणि शास्त्राणि प्रादुर्भूतानि । तानि च गणेशेन लिखितानि पुनश्च पृथ्वीतले श्रोतृभिविस्तारितानि । एतत् तन्त्रं शौनका. दीनां समक्षं नारदेनोक्तम् । एतच्च सर्वं- “अथ मां पृच्छतो वाक्यं मद्वाक्यं च द्विजोत्तम । संलिखत्यप्रमत्तोऽसौ गणेशो मस्सुतोऽन्तिके ॥ मम तेषां च संवादः कला लोकमनोहराः । अभवँस्तत्र शास्त्राणि सर्वलोकहितानि वै तानि तन्त्राणि श्रोतारः समानीय महीतले । स्थाने स्थाने मुनिश्रेष्ठ कथयिष्यन्ति भूरिशः ॥ त्वमप्येतं सात्वताख्यं तन्त्रं भगवतः प्रियम् । नैमिषे शौनकादीनां समक्षं कथयिष्यसि ॥" इत्यादिना प्रकृतग्रन्थतो ज्ञायते । सात्वततन्त्राण्यनेकान्यासन्नित्यपि वक्तुं शक्यम् । आचार्याणां हरिमीडे स्तोत्रे "सात्वततन्त्रैः इत्याकारक. बहुवचनान्तोल्लेखात् । अस्त्वेतत् , अस्मिन् बहवोऽप्यपाणीयप्रयोगा उपलभ्यन्ते । एतत्तन्त्र गवतमूलभूतम् । एतदेव नारदेन श्रीमते व्यासायोपदिष्टमिति केषा-. न्मतम् । अन्येषां तु भागवते नारदेन व्यासायोपदिष्टस्वीयचरित्रे कुचदपि सात्वततन्त्रस्योल्लेखाभावान्नैतदुपदिष्टं व्यासायेति मतं, चलोचनीयं विद्वद्वरैः । इषु स्थलेषु अस्य श्रीमद्भागवतग्रन्थस्य च स्थलसाम्यमर्थसाम्य म्यमवलोक्यत इतित्ववश्यं वक्तव्यं भवेत् । यथा भागवतीयदश- मस्कंधेश्रीकृष्णचरितं सात्वततन्त्रस्थकृष्णसहस्रनामान्तर्गतं तत् "सर्वश्लोकं गन्द" इत्यादि १२२ श्लोकतः "उषापतिर्वृष्णिपतिः" इत्यादि १९८ श्लोकं ये शोरालभर सम्पूर्ण प्रायःसूत्ररूपेण तुल्यरूपम् । अर्थसाम्यं तु "यज्ञे प. (सा०८,११) "मानुष्यं प्राप्य ये जीवा" (सा०८,१५) "यत्प्रसा तीक्षन्ते" (सा०८-१७) "लीलामानुषरूपेण देवकीजठरं गतः (सा(भा०१-५०) इत्याद्यनेकस्थलानां "लोके व्यवायामिषमद्यसेवा" २-३) "११) "श्वविवराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः (भा० किल देवक्या जातः” (भा० १०-४३-२४) इत्या. धनेकस्थलेर ति श्रीमद्भागवतपाठकर्तृणां सुविशदमेव । , भस्कन