पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/98

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ सरस्वतीकण्ठाभरणं [अध्या० ६ अध्ययनेन निमितेन ये सक्षेिकृष्टास्तद्वचीनेि सुचन्तानि समाहार एव चार्थे समस्यन्ते । द्वन्द्वध समासो भवति ! पदक(क्रमकम्) । क्रमक(चार्चिक?वार्तिक)ग् । अध्ययनत इति किम। पितापु(त्रेण? त्रौ) { सन्निकृष्टानीति (किम्) । याज्ञिकवैयाकरणौ । अप्राणिनि जातयः ॥ २४ ॥ अप्राण्याश्रितजातिवाचिनः शब्दाः समाद्दार एव चार्श्वे समस्यन्ते । द्वन्द्वश्च समासो भवति । अाराशस्त्रम् । धानाशष्कुलि । अप्राणिग्रहणं किम् ॥ घ्राह्मणक्षत्रियपिट्शूद्भाः । प्राणिसदृशग्रहणाद् द्रव्य(वाचिनां न) । रूपरसगन्धस्पर्शाः । उत्क्षेपणवक्षेपणाकुश्वनप्रसारणगमनानि । जातय इति किम् । नन्दकपाञ्चजन्यौं । जातिपक्षे च जातिशब्दा समाहारे समस्यन्ते, न नियतद्रव्यविवक्षायामू ! इमानेि बदरामलककाष्ठानि तिष्ठन्ति । नदीदेशानगराणि भिन्नलिङ्गानि ॥ ३५ ॥ नदीवाचीनि देशवाचीनि नगरवाचीनि च सुबन्तानि प्रत्येक भिन्नलिङ्गानेि समाद्दार एवं समस्यन्ते । द्वन्द्वश्व समासो भवति । गङ्गा च शोणश्च गङ्गाशोणम् ।। (म ? उ)ध्येरावति । कुरवश्च कुरुक्षेत्र च कुरुफुरुक्षेत्रम् । कुरुकुरुजाङ्गलम् । मधुरा च पाटलिपुत्रं च मधुरापाटलेिपुत्रम ( काधीकान्यकुञ्जम्। नगरग्रहणेन ग्रामाणामग्रहणादिह नभवतिजाम्बवश्व मामः, जाम्घवश्ध शालूकनी च जाम्बवशालूकन्यौ। शौर्य च नगरम ।केतक्ता च ग्रामः । शैर्यकेतवंत । नदीदेशनगराणीति किम। कुकुटमयूयों । देशग्रहणेन जनपदानां ग्रहण, पृथङ् नदीनगरग्रहणात्। तेनेद्द न भवति । गौरी च कैलासश्च गौरीकैलासैौ । कैलासगन्धमादने। भिक्षलितानीति किम्। गङ्गायमुने। मद्रकेकयाः । मधुराक्षशीले । नित्यवैराः ॥ ३६ ॥ नित्यं वैरं येषां ते नित्यवैराः । तद्वाचिनः शब्दाः समाहार एव चार्य समस्यन्ते । द्वन्द्वश्च समासो भवति (मार्जीरमूपकम् । श्वश्रृगाठमृ । *हिनफुलर् । गोव्याधम्) । नित्यग्रहर्ण किम् । गौपालिशालङ्कायनः । 'देवासुरैरमृतमम्बुनिधिर्ममन्थे' ॥ १. 'गिजा' रु. पाठू.