पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/99

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qTo V. हृदयहारिण्याख्यया वृत्त्या समेतम् । ९३ कारवः ॥ ३७ ॥ कारवस्तक्षादयः । तद्वाचिनः शब्दाः (सगाहार एव यार्थ सम• स्यन्ते । द्वन्द्रश्व समासो भवति) । तक्षायस्कारस्। रजकतन्तुयायग्। कारव इति किम्। अण्डालश्वपचाः । जनङ्गमपुल्कसाः ! गवाधगवाविकगवैडकाजाविकाजैडकानि ॥ ३८ ॥ गवाश्वादयो द्वन्द्राः समाहार एव चार्थे साधवेो भवन्ति। गवाथम्। गवाविकम् । गवैडकम् । (अजावैकम्) । अजैडकम् । गवाश्वप्रभूतिपु ययोच्चारितं द्वन्द्ववृतम् । तेना(वर्षयति ? न्यत्र) शेपविभापैव भवति । गोझै गोश्वमिति । कुब्जवामनकुब्जकिरातपुत्रपैोत्रश्धचण्डालस्त्रीकुमारदासीदासदासीमाणवकोष्ट्रखरोट्रशशभागवतीभागवताने [ ॥ ३९ ॥ कुब्जवामनादयो द्वन्द्वाः समाहार एव चार्थे साधर्वो भवन्ति । कुब्जवामनम्। कुन्जकिरातम्र् । पुत्रपेत्रम् ! धचण्डालम् ! स्त्रीकुमारम् । दासीदासम्। दासीमाणवकम्। उष्ट्रखरम् । उष्यूशशम् । भागवतीभाग• बतसू ll शैटीप्रच्छदकुटीकुटमूत्रशकृन्मूत्रपुरीषयकृन्मेदोमांसशोणितदर्भशरदर्भपूतीकार्जुनपुरुषत्तृणोलपानि ॥ ४० ॥ शटीप्रच्छदादयो द्वन्द्वसमासाः समाहार एव चार्ये साधवो भवन्ति । शुटीप्रच्छद५ । कुटीकुटए। मृदशकृत् ! मूत्रपुरीपम् । यकृन्मेदः ! मांसशोणितम् । दर्भशरम् । दर्भपूतीकन् । अर्जुनपुरुपम् । तृणोठपमू.I। प्राणितूर्याङ्गानि ॥ ४१ ॥ प्राण्यङ्गवाचीनि तूर्यङ्गवाचीनि च सुबन्तानि समाहार एव चार्ये समस्यन्ते । দুন্দুম ঘাষা भवति । पाणिपादम् । शिरोग्रीवम् । मार्द བ་ "I' s: