पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/97

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

for R} हृदयहारिण्याल्यया पृत्या समेतम् । ९१ सङ्ख्यावाचिनः शब्दाः र्विशल्यादिभिः सह सच्छ्रत्यायामाभिधेयायां समाहार एव घार्थे समस्यन्ते ! द्वन्द्वश्च समासी भवति । एकथं विंशतिश्च एकविंशतिः । द्वाविंशतिः | एकत्रिंशद् । द्वात्रिंशत् । एकनवतिः । द्वानवतिः । अष्ठसहस्रम्। विंशल्यादिभिरिति किम्। एकश्च दश च एकादश 1चारश्व दश च चतुर्देश इतीतरेतस्योगे ! (संस्याया)मिति किए । एको देवदताय दीयताम् । र्विशतिर्यज्ञदतयेति । एकविंशती अनयोर्दहि । एवं

  • त्रिंशच्चत्वारिंशतैी च पष्टिसप्तत्यशीतयः ।

चतुस्निद्वयेकभागिनः पञ्चसप्ततिकोटिमान् ॥ इति । 'अधिकान्ता सङ्ख्या सङ्ख्ययाधिकलोपथे'ति तत्युरुयेंगैव सिद्धे एकविंशतिः पद्मविंशतिः इत्यादवितरेतरयोगे द्विवचनं पहुवचनं च मा भूदित वचनम् iा अनुवादे चरणाः स्थेणोळुड: ॥ ३१ ॥ प्रमाणान्तरावगतार्थस्य शब्देन सहीर्तनमनुवाद: । शाखाध्ययननिमित्तकव्यपदेशभाजो द्विजादयश्वरणाः कठादयः । अनुबाद गम्यमाने चरणवाचिनः शब्दाः स्थेणोर्लुङ्परथोः प्रयोगे सति समाहार एव चार्थे समस्यन्ते । द्वन्द्वश्व समासो भवति । प्रत्यात् कठकौथुममू । उदगात् कठकालापम् । अंत्रैतेप प्रतिद्योदयो प्रमाणान्तरावगतौं शब्देन सङ्गीलेते । अनुवाद इति किम्न । उदगुः कठकालापाः । चरणा इति किन् । उदगुवैयाकरणमीमांसकाः । स्थेणेरिति किस्। अगमन् कठकालापाः । लुडीति किम् । अतिछन् कठकालापाः । अनपुंसकान्यध्वर्युक्रतवः ॥ ३२ ॥ अध्वर्युवेदो यजुर्वेदः । तत्र वैिर्द्दिताः क्रुतवोऽश्वमेधाद्योऽध्वर्युऋतवः । ससोमको यागः मातुः । अध्वर्युक्रतुवाचिनः शब्दा अनपुंसकलिङ्गाः समाहार एव चार्थे समस्यन्ते ! द्वन्द्वश्च समासो भवति । अकीवमेधमु । सवातिरात्रमू अध्वृंग्रहणं किम् । इषुवजै । उद्विइलभेद । प्रतव इति किम्। दर्शपूर्णमासी । अनपुंसकानीति किए। वाजपयराजसूय । अध्ययन्तः सन्निकृष्टान्नेि ॥ ३३ ॥