पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयहारिण्याख्यया वृत्त्या समेतम् । قام समुदायविकारषष्ठीसमस्तम् ॥ 3 o l पेक्षा च या पष्टी तया यत् समस्तं तत् सुवन्तं समानाधिकरण सुपा सहान्यस्य पदस्यायें समस्यते । बहुत्रीलुप्यते । (केशानां सङ्घातः केश हिश्च समासो भवति । उत्तरपद च "A सद्धातः । केशसद्वतः चूडा अभ्य केशचूड: ॥ सुवर्णस्य 有不府S5烹仅tSस्य सुवर्णालङ्गार: l) प्रादिभ्यो धातुज वा चोत्तरपदलीपश्ध ॥ ११ ॥ . प्रपतितानि पणीन्यस्य प्रपंर्णः प्रपतितपर्णः । प्रपलाशः प्रपतितपलाशः । परागता भसवोऽस्य परासुः परागतासुः । उद्रश्मि: उद्गतरश्मिः । नञोऽस्त्यथैम् ॥ १९ ॥ स्तं समानाधिकरणं सुपा सहान्यस्य । वा चोत्तरपदं लुप्यते । नञः परं धातुजमस्त्यर्थं समं पदस्यार्थ समस्यते। बहुत्रीहिश्च समासो भपति अविद्यमानः पुत्रोऽस्य अपुत्रः अविद्यमानपुत्रः ॥ अनेकं मतुपोऽर्थे ॥ १३ ॥ नेकं सुवन्तं समानाधिकरणं मुतुपोऽर्थे समूस्यते । बहुनिद्दिश्च ति । चित्रा गावोऽस्य चित्रगुर्देवदत: । वीराः 984 अस्मिन् समासो भव धीरपुरुपको ग्राम: 1 के सम्रह्मचारिणोऽस्य किंसम्रह्मचारी । अर्ध तृतीय (?त्या)मर्घतृतीया इति । भक्षुग्रहणार् हूनान पदानां समासी शेनां सूक्ष्मः जटाः, केश अस्सुक्ष्मजटकेशः । शेोभन (तद१ नत)मजिनं वसोऽस्य सु(लभा ? नत)जिनवासाः l समन्तान्य्न्तेपु सि(किनी १तीनि) रन्धाण्यरिगन् समन्तसितिरन्ध्रः ! मत्ता यद्दवो भातङ्ग अस्मिन् मत्तञ्चहुमातङ्गं वनम् पश्च गावो धनमस्य पञ्चगवधनः । नावः प्रिया अस्य पञ्चनावध्रियः । समानाधिकरणमिति किम् । पश्वमि* भुंक्तमस्य । अन्यपदार्थे इति वर्तमाने मतुपोऽर्थे इति (बहु')वचनमरयु*