पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/90

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

de सरस्वतीकण्ठभरण अध्यां०३ • श्रयो वेति गम्यते । चयो वेत्युक्त द्वै वेति । सैषा पञ्चाधिष्ठाना वाक् । तयुक्त वचनमिति । अव्ययम । ५ । सद्भुचेये था सहद्या तद्धाचना सुवन्तेन सहान्पर्य समस्यत । घहुत्रीहिश्व समासो भवति । समी(पा ?पे) दशानामुपदशा' । उपर्षिशाः । यदा समीपिप्राधान्यं तदा घहुव्रीहिः । यदा तु सामीप्यप्राधान्य तदाव्य भावः उपदशjमिति l अन्यपदार्थे ॥ ६ ॥ अव्ययं युवन्तेन सहान्यस्य पदस्यार्य समस्यते । घहुत्रोहिथ समासो भवति । उधैर्मुखमम्योयैर्मुखः । नींधैर्युखः । अन्तरङ्गमस्य अन्तरङ्गः । घहिरङ्गः । कर्तुं कामोऽस्य कर्तुकामः । इर्तुमनोऽस्य हर्तुमना इति ॥ अरितक्षीरादयः ॥ ७ ॥ अस्तिक्षीरादपोऽन्यस्य पद्स्यथें भहुप्रीहिसमासाः साधनो भान्ति ! अस्ति क्षीरमस्याः अस्तिीरा गे । अस्तिधना राजधानी । अस्त्यादीनां तिइन्तरपमाश्रित्ये(दं निपातनम्) । अव्ययत्वे तु पूर्वेणैव सिद्धमिति ॥ उपमानामुपमेयसरूपोत्तरपदलीपक्ष ॥ ८ ॥ उपमानपाघि सुमन्र्त सामथ्र्यादुपगेयवाचिना सुधन्तेग सहान्यस्य पदस्यार्थ समस्यते । घहुमहिध समासो भवति । यम पोपमानपदे उप्रेमपसरूपगुत्तरपदमस्ति त(म? ब्र) लुप्पते । पन्द्र इव मुरागस्याDD DDDDD D DDDD SSDESS uDDS DD gDDL DDDDDDDDDD D BuDuDS स्ननानागनामोरू ।