पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३.} हृदयहारिण्याख्यया वृत्त्या समेतम् । く3 भथ तृतीयः पादः । शेषो घहुव्रीहिः ॥ १ ॥ घधिकारोऽयमाद्वन्द्वात् । उपयुक्ताद् योऽन्पः स शेपः।। 1 इत उत्तरं यः समासो वक्ष्यते स उपयुक्तादन्यो बहुव्रीहिसंज्ञेो भवति । अदूरदशाः । वेिदशाः ! द्वित्राः । उपदशाः ! उच्चैर्मुखः ) चित्रगुरिति । शेप इति फेिमू । उपइशम् । उन्मत्तगङ्गय। अदूराधिकासन्नाः सङ्ख्यया सङ्खयेये ॥ २ ॥ सद्येपे या सह्वया तद्वचिना सुवन्तेन सहादूराधिका(नामेसिक्षा) एकार्यभावे समस्यन्ते । बहुव्रीईिश्व समासो भवति ! अदूरा दशानां अदूरदशाः । अधिका दशानामाधेकदशाः । आसन्ना दशानामासन्नदशाः । सङ्ख्ययेति कियू । अदूरा ग्रागाणान् । सङ्खचेय इति कियू । अधिका विंशतेर्गवाम् । अप्राद्रा दशैषामिति विग्रद्दाद् 'अनेकं मतुपोऽर्ये' इत्यनेनैव सिद्धे दशाद्रा दशाधिका दशासक्षा इतेि पट्टीतपुरुंपेऽपि संख्येपर्ये गा भृंदिति यच्चनम्॥ सङ्ख्या सुजयें ॥ ३ ॥ सद्ख्यायाचि सुबन्र्त सुजयें घर्तमान सहये या सल्धा तद्वाचेिना सुया सह समस्यते । घहुमोहब्ध समासो भवति । द्विर्दश द्विदशाः । विर्दश विदशाः । चतुर्दश चतुर्दशाः । वृत्तिविषय एव सङ्क्षयशब्दानां मुञ्जर्थाभिधानसामर्थ्यमिति घाक्ये सु(ज ? चः} प्रयोगो न भवति । वार्थ च ॥ ४ ॥ सक्याचाचि सूचन्त सशयेये या सह्वथा तद्वाधिना सुपा सह पायें समत्यते । पहुर्ध्नीहिधं समासो भवति ! द्वौ वा त्रयो या द्विवाः। त्रिचतुराः । पभ्चपाः । गल द्विचा (धान)नयेति यदावधृतमानयनं तदावधृतवचनধন্বন্ধুক্ষ্ম ঘরা द्वीवारीयेते तदा न सिध्यति । नैवम् । अहिलेड़ों तद्वचनं प्रोक्तन्त्रम्! यथा कनीह भवतः पुत्रा इति । तया(व ;) येत्युके