पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

く。 सरखतीकष्ठभरणे [अध्याe दै. अव्ययेन कृदन्तेन मान्तवर्जितेन सहोपपदं न समस्यते काठो भोक्तुन्। वेलाभोक्तुन्। अलंकृत्वा । खलु कृत्वा । पूर्व भुक्खा बात। प्रथम भुक्त्वा ब्रज्ञति । अनेमेति किए । चोरङ्कारगाकोशति । स्वादुझरं भुझे। समूलकार्प कपति । जीवमाह ग्रहति। सुवर्णनिधार्य निदधाति ! ओदनपाक प्रचति । उपस्कारं लुनातेि ! अमा च प्राक् खमुञः॥ १६२ ॥ ‘कर्मण्याश्रोशे कृञः खमुञ्' इत्युक्तम् । ततः श्राफ् (समुन्ने अम) न्तेन प सहपपद न समस्यते । अंग्रे भोजं ब्रजति 1 प्रयर्म भोज ब्रजति ॥ तृतीयादीनि क्त्वा च वा ॥ १६३ ॥ 'दशेस्तृतीयायां चे'त्युक्त तानेि तृतीयादीत्युपपदनि अमन्तेन क्वान्तेन वा समस्यन्ते । प्राप्तविभापेयग्र । मूलकेनोपर्दर्श भुसे (मूलकेोपदशम्) । दण्ड़नेपघात गा कोलयति (दण्डोपघातम्) । पार्श्वयोरुप्पीड शेते । पाश्र्वाभ्यामुपपौड शेते । पार्श्वॉफ्पीड शेते । शय्याया उत्थाय प्रजति । शय्येोत्थाय ब्रजति । यष्टिग्राह युष्यन्ते । नामानि ग्राहमाचटे नामग्राहम् । ब्राह्मण! पुनस्ते जात । किं तहिं चुपल । नीचै.कृत्य कथयासे । नीचैः कृत्य?!) नीचैः कृत्वा ! नीचै.कारम् । तिर्यक्कृत्वा ।। (तिर्यकूकृत्य) । तिर्यकारम्। मुखती भूत्वा (मुखतेभूय) मुखतोभावग्र। तूष्णीभूय तूच्र्णों भूत्वा तूष्णी भावम् । अन्वरभूख अन्वभूत्वा अन्वम्भावम् । श्रमन्तेन सह स्रमासाभावपधे घाययोपपदानां परिनिपाती भवनेि ॥ अव्ययं ()वृद्धादिभिः ॥ १६४ ॥ अव्ययं (श्र)वृद्धादिभिः सुषन्तैः सह समस्यते । तत्पुरुपश्च समासो भवति । पुन:प्रवृद्धं निर्हिः ] पुनरुत्स्यूतं वास ! पुनर्निष्कीतो रथः । पुनरुक्ते घचः । पुनर्नवं पयः ॥ पुनःशृत पयः । स्वर्यातः } अन्तभैत' । प्रात स्नानम् । उच्चेघेपमू ! नीचैर्गतम् । अधस्पदम् । अनद्धा पुरुप । प्रायश्चित्तम । अपसी ! प्राग्वृत्तन् । पुराकल्पः । श्व.श्रेयसम् । धोवसीयसमेिति । gLDDDDDBSDDDDDDDD DDDDuDuuLDDD कामकरणास्य छघुती हृदयद्दरिण्यां सृतीयस्याध्यायस्य द्वितीय पाद: l 1. “ ’ is. Tiki,